पृष्ठम्:ललितविस्तरः.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ यो ललितविस्तरः । [ राजा यतो पिरो रोपितु आसीत् स ब्राझदत्तेन । उद्दग्ध दहकवनं क्षंईह भिकूण न जाता । ये केचि सर्वलोकं अषयो भूयो। व्रतचारिणतपयुक्तः। तेषामयं प्रधान हिंसकः सर्वभूतान ॥ ५ किं ते न झुत पूर्व कार्यं दीप्ता सुचवणा यस्ख । निकामति चागात्स भवति बुको जितकैः ॥ इस ईदृशी विभूतिं पूजार्थं निर्मिता जिगसुतेभिः । तं नमयसको याहतिसंप्रतिग्रही । जण या सुचिमा विराजते देवयोटिनयुतेषु । १० विीता न च तथा निसंशयं एष मारबहता । । यथा देवैर्दष्ट न शक्यं भ वै भवायास्यैः ।। जून सर्वज्ञत्वं प्रार्थयन्यैरनुपदिष्टं । यथ सेवचक्रपाडाचन्द्रसूर्यश्च भक्त्रणः वृषाश्च पर्वतवराः प्रगतेि सर्वे अमई ॥ १५ निमग पुणाचल प्रशवस्वांश्च बलवांश्च । ज्ञातिबलवांश्च वीर्यबलवानबीकाही नमुचिपा ॥ हली यचमभाण्डे प्रमदतेः क्रोष्टुकान्यथा सिंहः । सद्योत वादित्य भवति सुगतस्तथा सेन १९१ एतं कृत्वापरो मारपुत्रो ऽतीव रोषात्संरक्तनयनो ऽब्रवीत् । २० एक वर्षानतिधर्मय अभासे तस्य त्वमकस्य । एको हि कतै खलु किं समर्था माबमा पसि किं म भीमा ॥ अथ दाक्षिणात्पञ्चमारप्रमदको नाम मारपुत्र शाह ।