पृष्ठम्:ललितविस्तरः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ । मारधर्षमपरिवर्त ॥ ३६५ ५० अथ खलु भद्रसेनो नाम मारस्य पापीयसः सेनापतिः स मारं पायीर्थसे माथभिरध्यभाषत । चे ते तवानुयात्रः शओो (नक पदाच किन्नरगणाच ।। असुरेन्द्रा न पडेद्राः कृताञ्जलिपुटाः प्रशत तत्र । किं पुनरनार्याचा मझा आभास्वराश्च सुरपुत्राः। देव भुजवासकास्ते ऽपि च वर्षे प्रणत तस्मै ॥ ये च तवेमे पुनः प्रज्ञा मेधावितच बलिनश्च । ते बोधिसत्वदयं अनुप्रविझा नमस्यति ॥ यास्येष मारसैन अशीति फुट योजनानि यज्ञार्थः । भूयिष्ठ सर्वप्रिय प्रसन्नमनसो हि निर्देषं । दृझ यथा सुभीमां सदा बिकतां चमूमिमां घोर । न च विस्मितो न वलितो ध्रुवमस्य अयो भवत्यथ ॥ स्ति यत्र च सेनेयं तत्र उलूकाः शिवाय विरुवन्ति । वायसगर्दभवदितं निवर्तितव्यं इमं शीघ्र । बीच बोधिमय पडुकोणहंसकलिमयूराः । अभिदक्षिणं करोति ध्रुवमस्य जयो भवधवा ॥ यत्र खित सेनेयं तत्र मसिः पशवाय वर्षति । महिमडि कुसुमवृष्टिः कुष्व वचनं निवर्तस्व । यत्र खित सेनेच उत्कुलनिकुल शल्यकण्टकाकीर्ण । महिमण्ड कनकनिर्मसु निवर्तितव्यं श्रमं प्राज्ञः । दृष्टा ति सुपिनि पूर्वे भेष्यसि प्रायचु यदि न गच्छसि । भस्म चरुं च करिस्थति लषिभिर्देशा अता आधा भजे ॥ १५ २०