पृष्ठम्:ललितविस्तरः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ ॥ वलितविसरः ॥ न सिंहवृन्दं भुवि दृष्टपूर्वं दृष्टविषाणां अपि बालि वृन्दं । तेजस्विनां सत्यपराक्रमाणां पुरुषर्षभाणां अपि नास्ति वृन्दं । वामे सर्वचण्डालो नामाह । म ते धृता तात गिरोऽभिदीप्ता यथा नदन्त तथातवेमें । ५७ वीर्येण वेगेन बलेन युक्ता व्रजाम शीघ्र श्रम निहन्तुं । दक्षिणी सिंहनादी नामाह । बहवः शुगाला हि वनान्तरेषु नदन्ति नादान्न सतीदं सिंहः । ते सिंहनादं तु निशम्य भीम चता पलायन्ति दिशो दशासु । माररसासइदमी पण्डिताः अशुच नादं पुरुषोत्तमस्त्र १० नदन्ति तावतस्तमता ऽतिधृष्टा मनुष्यसिंहे मदिते न सन्ति । वामात्यानश्चिन्तितचित्याह । यच्चिन्तयामि तदिहरू भाँति कथं स एषो हम बीचते च । मूहो व एप अनभिज्ञ किं वा यदुत्विहि न पाथते लघु । दक्षिणात्पार्श्वत्सुचिन्तिताद्या नामाह । १५ सूड न वाचं अपराक्रमो वा युवैव सूडाच असैथता । न युध्मि आय इमश्च वीर्यं प्रशमलंगस्य जिता च सर्वे । मरामजानां यथा । गजवालिका तेन वीर्येण यथा पूर्व । रसव एकं न समर्था चलितुं प्रागेव यचिन्तयि घातयिष्ये ॥ मा यूयमच विण्यात मानसं प्रसन्नचिता भवृधा सगौरवाः। २० निवर्तया मा प्रकरोध बियाई भविष्यते ऽसौ विभवेमि राजा ॥ पेयाय ते सर्वे मारचा परिपूर्णं पुत्रसहधं शुपाधिकाद्य कृष्णषिकाश्च मारं पापीयांसं पृथक्पृथगाथाभिरध्धभावतः ।