पृष्ठम्:ललितविस्तरः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१] । मारधर्षापरिवर्तः ॥ ३१३ विषण पूणों यदि चैष सर्वो भवेद्विसहस्रवरः प्रदीप्तः। निरीबणादेव गुणकरस्व मुनिर्विषत्वं विषमम्बुपयात् ॥ विषाणभयं विभवे यश्च रागश्च दोषञ्च तथव मोहः। ते तस्य काये च तवैव चित्त लभे यथा पङ्कजरजो न सन्ति ।

  • तस्मान्निवतीमह तात सर्वे ॥ । ० ॥ ५

वामे रतिलाको नामाहं । अहु तूर्यसहस्र प्रथादि दतैर् अप्सरकोटिसहस्र अलंeतैः। लोभयित्वन नधि पुरोत्तमं कामरातिं हि करोमि वशे तवे । दक्षिण धर्मरतिराह । धर्मरतो संद तस्व रतीहा धनरती अमृताचरतिश्च । १० सत्यप्रमोचणनेचरतिश्च रागरतिं स रति न करोति । वामे वातजवो जामाह । ववेनहं चन्द्रवी असेयं मवायमात्रं गगणे च वारं । चचैव तात ब्रमण गृहीत्वा प्रास व मुडिं विकिरामि वाचं । दक्षिणे ऽचलमतिर्नाम मारपुत्रः स एवमाह । १५ यथा तत्रैधो जबवेम उपः तद्यदि स्यात्सुरमानुषाण । संवें समग्रापि न ते समर्थाः कर्तुं जामप्रतिपुङ्गव । वामे ब्रजमतिराह । स्यात्तादृशानामपि वृन्दमुग्रं कुर्यान्न चित्तव मामघातं । प्रागेव सेकः प्रकरोति किं ते वृन्देन साध्यन्ति हि सर्वकार्ये ५२० दचिः सिंहमतिराह ।