पृष्ठम्:ललितविस्तरः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ ॥, दलितविस्तरः । त्रिविमोचवाइनसि अशधनः स तात पुणवलेन स हि जीवति मारसमां । वामे इशिबीड । न निवर्तते तृयगतः प्रदहन्दवपि। चितं शरो न च निवर्तति शिवितेन। वनं गर्भ निपतितं न निवर्तते च न खानमस्ति मम शाक्य सुतं जित्वा ॥ ७० ॥ दक्षिणे धर्मकाम आह । आर्द्रतुणं च निवर्तते ऽपि गिरिकूटं आसाद्य निवर्तते नरः। १० वच महीं प्राप्य अधः प्रयाति अप्राप्य शातममृतं न निवर्तते अयं ॥ कि कारणां । शय तात अतरीय लेखा चित्र चित्रितुं यबति केचि सर्वसव एकचित्त स्वधितुं । चन्द्रसूर्यं मारुतं च शक्य पाश बन्धिनं ग बोधिसत्व शक्य तात बोधिमण्डि । ०॥ चालित १५ वामे ऽनुपधान्त थाह । इष्ठीविषेण महता प्रदहामि मी भस्मीकरोमि शविलं च महोदधोनां । बोfि च पञ्च श्रमणं च अहं हि तात २० या यथा उभयं हि करोमि भर्ता ॥ दचिदी सिद्धार्थ आह ।