पृष्ठम्:ललितविस्तरः.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ । आरधर्षणपरिवर्तः । ११ः चतुर्थः सागरभ्श्वश्च जलं मूझामि लीलया । तं गृह्य प्रमणं तातं सागरख परं धिय । तिष्ठतां तात सैनेयं मा त्वं शोकादितौ भव । सत्रोधिवृक्षमुत्पाद्य वस्त्रे पाखा दिशो दश । दक्षिणे प्रसादप्रतिलब्ध आह । संदशासुरगन्धर्वा ससागरनगां महीं । त्वं मर्दितां प्रकुर्याच्च पाणिभ्यां मदगर्वितः । वद्विधानां सहस्राणि गङ्गावालिकया समाः । रोमं तस्य न चायुर्वाधिसत्वस्य धीमतः ॥ ७॥ 30 वामे भयंकर आह । भयं हि ते तात भूग किमर्थं सेनाय मध्ये किमवस्थितम् । सेना न तत्राति कुतः सहायाः कस्माद्भयं ते भवतीह तत् ॥ दक्षिण एकायमतिराह । यूयं न लोके ऽस्ति श्रीरवीनां न चक्रवर्ती न च केशरीणां । न बोधिसत्वजिद्द तात यूष एकः समर्थ नमुचिं निहतं ॥ १५ वामे ऽवतारेच्याह । न शक्तिशूला न गड न खदाः न बलिनो ऽा न रथा न पत्तिः। त सोडमेकं श्रमणं निषणां हस्त्रे ऽथ मा संभ्रम तात किंचि ॥ दक्षिणे पुर्खालंकार आह । नारायणस्य पथ काय अछभेद्यो २० बातिबलः काचितो दृडवीर्योखङ्गः।