पृष्ठम्:ललितविस्तरः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । । शतं भु यदि को विशेषो भुजा किमर्थं न भवति समाः। भुजैकर्मकेन तथैत्र शूलः तैश्चापि कृषीमहि तस्य विचित् ॥ किं कारण । मंत्रावतस्तस्य मुनेः शरीरे विषं न शस्त्रं क्रमते न चाप्तिः । ५ चिन्नानि शस्त्राणि व्रजन्ति पुष्पत मंत्री हि लोकोत्तरभावि तस्य ॥ अपि च । दिवि भुवि च जले च ये बलायाः असिपरशुधराश्च गुह्यका नरा वा। बमबमिमु शप्य ते नरेन्द्रं प्रवक्षबाल्यबलो भवति संवें ॥ वामे उग्रतेजा आह । १० अन्तर्गतो ऽहं धक्ष्यामि प्रविशस्व तनु शुभ । वृषं सकोटर शुष्क दावाग्निरिव सूक्तः ॥ दचिन सुनेच आह । में दंडस्व यदि वापि कृदं अविय चान्तर्नतु मेंदिन वा । दग्धं न शक्यः स हि बलबुद्धिः त्वत्संनिभैबीलिकमङ्गन्धैः ॥ १५ अपि च । बलयुर्गिरयः सर्वे वयं गठेमहोदधि । चन्द्रसूर्या पञ्चमी मव च विलयं व्रजेत् । लोकस्थं कतारमः प्रतिधावतनिश्चयः । अप्राप्यष वरा बोधि नोत्थास्यति महाव्रमात् । २० वामे दीर्घबाहुर्गविंत आह । आलयं चन्द्रसूर्याय बचायां च सर्वशः। पथिनादं प्रमदीमि तवेह भवन स्त्रितः ।