पृष्ठम्:ललितविस्तरः.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१] । भारधर्षणपरिवर्तः ॥ ३०७ प्रमुञ्चन्तप्तामथोवालिक प्रवर्षतः कालमेघान्संजनयन्तों वातवृष्टि- मुत्पादयन्तः शरमेघवनुत्सृजन्तः कालरात्रिं दर्शयन्त राव संज जयन्तों बोधिसत्वमभिधावन्ति च । केचित्पाशान्धामयन्त महा- पर्वतान्प्रपातयन्त महासागरालोभयन्त सहयन्तो महाप यन्तो मेज पर्वतराने विधावन्तः पलायमान विक्षिपन्तो अङ्गमत्व- ५ जानि धामयन्तः शरीराणि हसन्तो महाहास्वन्धुरासि प्रस्फोटयन्त उरसि ताडयन्तः केशांसि धुन्वन्तः पीतमुखानि च नीलशरीरा ज्वलितशिरस ऊर्धकश इतस्तत वेगेन परिधावन्तो भण्डाखाय बोधिसत्त्रं विभीषयति स्म । जी स्त्रियश्च कदन्यो बोधिसत्व- मुपसंक्रम्येवं वदति स्म । अहो पुत्र हा मम पुत्रत्तिष्ठोत्तिष्ठ शीघ्र १० प्रपलायस्व । राधसरूयाः पिशाचरूपाः काणखञ्जदुर्बलाश्च प्रीताः चुत्वमाचा ऊर्धबाव, विकृतास्त्राः कन्दन्तो भयमुपदग्रंथन्तस्त्रासे संजनयन्तों बोधिसत्वस्य पुरतो ऽभिधावन्ति स्म । तया चैवरूपया मारसेनया समुदितया समन्तादशीतिर्याजगन्धायामेन वितरण स्फुटमसूत् । यचा चकस्ख मारस्वव छोटीशतानां त्रिसाहस्रपत्री - १५ पलाल माराणां पापीयसां समभिस्तिर्यगूर्ध च परिस्फुटमभूत । तचेदमुच्यते । यबाहुमह संप्रतपिशाचकपाः । यत्तक नोकि विरूपसुरौद्राः सविं त निर्मित तच शठेभिः । एकशिरा विजिरा त्रिशिराश्च यावत्सहस्रशिरा बहुवक्तुः ।। २० एकमुखा द्विभुजा त्रिभुजाश्च यावत्सहस्रभुजा बहुभुज । एकपदा विपदा त्रिपदाच यावत्सहस्रपद वह अन्ये ॥ g0*