पृष्ठम्:ललितविस्तरः.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अतिविस्तरः । कावग्मांसरुधिरह्मिकर्णनासाकरचरणनयनोत्तमाङ्ग । केचिद्रधि रपिपासया शिरसि परस्परं निकृन्तन्ति च । । केचिद्भिन्नविहतमैः रवरूखाः उत्फुरपितृकापुसफुलप्रदीडितानि कुर्वन्ति स्म । केचिदाहुः। आहरत इरतामिहनत इनत बन्धत गुह्नत छिन्दत ५भिन्दत मघथतोत्बिपत नाशयतेम अमण गौतमं साधु द्रमेणेति नुवन्ति सा । केचिन्नडकवूलसूकरगर्दभाद्रुत्वबोधखरमहिप अशचमरखङ्गसरभगनप्रतिभयर्द्रविकता केचित्संहव्वात्रक- अवराद्वानरीपिडिालछगलोरधसर्पणमस्त्रमकशिशुमारकूर्म- काकगृध्रोलूकगरुडादिसदृशात्बभावाः । केचिदिरूपरूपाः । केचि- १० देकशीची विशीर्य यावच्छतसहस्रशीर्षाः । केचिदशीयं । कवि देकभुजा यावच्छतसहस्रभुः । जिदभुजाः । केचिदेकपादकाः । केचिद्यवच्छतसहस्रपादाः । केचिदपादकाः । केचित्कगंमुखनासि- काचनाभित्रोतोभिराशीविषान्निवारयन्ति स । केचिदसिधनुशर पिद्विसपरशुचक्रतोमरकणयवबभूगुण्डिभिन्दिपालादीनि नाना ५ अहरणानि मयनतो जुत्वन्तों बोधिसत्वं संतर्जयन्ति स्म । केचि- सङ्कत्वाि मालागुणान्हत्वा धारयन्ति स्म । केचिच्छिरोभि रकिरीषंकटात्तकां मालागुणमिव छत्वा धारयन्ति स्म । केचिदाशीविषपरिवेष्टितशरीराः । केचिच्छीकटाहकान्परिगृद्ध हस्त्यश्वोष्ट्रगोगर्दभमहिषारूढाः । केचिदशिरस ऊर्धपादाः । केचि २० सूचीरोमाणः । केचिद्गर्दभवराहकुलछगलोरबिडालकपिचूक शृगालरोमाण आशीविषान्वमन्तो ऽयोगुडानि निर्गतो धूमकेतु मृजन्तो वितताम्रलोहवर्षे प्रवन्तो विबुदन्विषन्तो वनाशनि