पृष्ठम्:ललितविस्तरः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१] । मारधषणपरिवतः ५ ३०५ यस्य मानव मोहय मीमांसा च न विद्यते । विलोम यदि विद्वांसो नास शखचिकित्सितुं । इति हि मिलयो मारः पापीयान् सार्थवाहस्य वचनमझत्वा मां महतीं चतुरङ्गिणी सेनामुद्योतयति स्र । महावसरणशौण्डां भी- ५ षण रोमहर्षणीसङ्कष्टायुतपूर्व देवमनुष्यैर्वजधिमुखविकारकोटि नयुक्तशतसहस्रविकार प्रकार भुजगशतसहखकरचरणकुटिलपरिवेष्टि तशरीर असिधनुशरशक्तितोमरकुठारपटुिसभुशुण्डिमुसलदंडपाश- गडाचकपञ्चकणथधरा वरवर्मकवचवर्नितशरीर विपरीतशिरःकर चरणरचनां ज्वलितशिरोनयनवदनां दुमंस्वितोदरपाणिपादमुचते- १० बोपद परमवितवनदर्शमा विकरालवितर्देन धनबहुवि पुलमलम्बजिह सुविखक किजिनसदृशजिहां अतनसदृशकृष्णसर्पवि यपूर्णरक्तनेत्रां । केचिद्धि ताशीविषान्वमन्ति स्म। केचित्करतलैरा शीविषान्परिगृह्य भक्षयन्ति स्म । गडा इव सागरादभ्युशिष्य केचिन्नरमांसरुधिरकरचरणशिरोबदन्द्रपुरीषादींश्च भक्षयन्ति च । १५ चिज्ज्वलितपिङ्गललणनीलरक्षकद्राकरालविचित्ररूपाः । केचिद्वि- कृतकूपप्रज्वलितोत्याटितविक्षतकटाचाः । केचित्परिवृक्तबलितवि- इतनयनाः । केचितवलितान्पर्वतान्परिगृद्ध अलीमरषु पर्वतेषु अभिवा आगच्छन्ति च । केचित्समूलान्कृशानुत्पाब्य बोधिसत्वा- भिमुख अभिधावन्ति स्म । केचिदत्र सूर्पकर्णहरितकर्यालम्बकर्णव- २० राहकः । केचिदर्णः । केचिद्दकोदरिणो दुर्बलकाया अखि बाणसंघाटमभिनिमीय भपनासा कुखदाः कोटपादा उच्छ-