पृष्ठम्:ललितविस्तरः.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ । मलितविस्तरः । किं ते धृतं धव दृष्टु भाहि शीघ्र जन्म तल विचिन्त्य तथा प्रयोगं । निमीणु मात्र अवयं गृणु मद्य बस पापं मि इष्ट सुपिनं परमं सुघोरं । ५ भधेय सर्वमिह पर्षदि अवशेष संभूर्छिता चितितले प्रपतेद्य चूचे ॥ ० | साथवह आह । रणकानि प्रति यदि नाम जयं न दोषः न चैव यच्च निहतो भवते स दोषः । १० समान्तरं तु यदि ईदृश ते निमित्ता था उपच म रणे परिभाउ गायत । मारो ऽत्रवीत् । व्यवसायबुद्धिपुरुषस्य रकी प्रसिद्धि अवलम्ब्य धर्टी सुक्त यदि न अयं स्यात् । १५ का तव शक्ति मम दृष्टि सपरिचय नत्वातु मह्न चरणे शिरसा प्रपतृ । सार्थवाह आह । विलीणमसि हि बलं च। सुदुर्बलं च अस्त्वेक चूक बलवांश्च रसग्रहण । २० श्रद्योतकर्यदि भवेनिसहरु पूर्ण एको रथि सति विअमत करोति ।