पृष्ठम्:ललितविस्तरः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ । मरधर्षणपरिवर्तः । 30a सेनापति नमुचि सिंहस्य नाव सर्वेष तेष परिपृच्छति इस्वबन्धुः ॥ गाथाभि गीतरचितो ऽथ बुतों ऽन्तरीय शकवेषु जातु वरवचणचित्रिताङ्गः। षडूषं दुष्करत्रतानि चरित्य घोरा बोधिद्रुमं धूपगतः प्रकुरुष्व यन्नं । स चेद्विबुद्ध स्वयमेव हि बोधिसत्त्व बहुसनकोटिनयुतानि विवर्धयेत । शून्धं करिष्यति स में भवनं दृशेयं थद उध्वंते ह्यमृतुः स्पर्शन प्रतिभावं । इतः ब्राम सहिता महता बलेन धातेम तं श्रमणं एकं द्रमेन्द्रम् । उयोजयध्य चतुरङ्गिणि शीघ्र सन यदि इच्छथ मम प्रियं चिरं करोध ॥ प्रत्येकबुदभि च अहंभि पूर्ण लोको १५ गिवीयमाधु न बलं मम दुर्बले स्यात् । सो भूय एङ जिनु मेष्यति धर्मराजो गणानतिवृत्त जिलवंशं न जातु बेित् । अथ खलु भिघवः सार्थवात्र नाम मारपुत्रः स मारं पापीयांसं गाथाभिरध्यभात् । किं तात भिन्नवदनो ऽसि विवर्णव इयं समुत्स्रवति वेधति ते ऽङ्गमनं । २७