पृष्ठम्:ललितविस्तरः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ । कलितविस्तरः । । अवकीर्णपांसुशिरकं च पाण्डुडुवर्णमनोऽपहतं चात्मानमपत् । हर्यकूटागारवाचतोरणांश्च रजसावकचोत्पततो ऽपवत् । ये चास्य ते सेनापतयो यक्षराक्षसकुड़गन्धवाधिपतयः । तान्सर्वान् हवा शिरसि शत्वा रोदन्तः क्रन्दन्तः पलायमानपश्यत् । ये च ५ ते आम्रवचरेषु देवेषु देवाधिपतयः । तद्यथा । धृतराष्ट्रविरू डविरूपायवैश्रवणशकुसुमसंतुधितमुनिर्मितवसवर्तिप्रभृतयः । ता न्सर्वाञ्शुश्रूषमाणात मार: पापीयान् बोधिसत्वाभिमुखानपश्यत् । रणमध्ये चानिर्विकोशो न भवति वा । विक्रोशन्तमशिवं चात्मा नमपशत् । न च परिचरेणाबानं परित्यक्तमयज्यत । मङ्गलपूर्ण १० कुम्भञ्च पतितास्र पश्यत् । नारद च ब्राह्ममङ्गलशब्दं आ यथन्तमपशत् । आनन्दितं च दौवारिकमनानन्दभदं आवयन्तम् शत् । तमसाकुलं च गगणतनमपश्यत् । कामभवननिवासिनों च श्रियं वदन्तीमपश्यत् । स्वमैश्वर्यं चानश्चीमपत् । स्त्रपरं चापरम यश्वत्। मणिमुक्ताजालानि च तूष्णीभूतानि छिन्न भिन्नपतितान्यपश्यत् । १५ सर्व च मारभवनं प्रचत्रितमपश्यत् । वृछिद्यमानान्निर्गुहांच पततो ऽद्राक्षीत् । सर्वे च आरसेगळ्हमभिमुखं पात्यमानमपश्यत् । इति हि भिचय एवं विशदाकारं पापीयान् समम मार ! पवत् । स प्रतिबुद्धः सन् भीतस्त्रस्तः संविग्नः सर्वमन्तर्बन संनिपात्व सबलार्थयसेनापतिदौवारिकसंनिपतिता तान्विदित्वा अभिगीधा २० भिरध्यभाषत् वृहाण तां स सुपिनां समुची दुखार्ता आमन्त्रयाति सुत थे ऽपि च मारिष। ।