पृष्ठम्:ललितविस्तरः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१] ॥ मारधषीणपरिवर्तः । ३०१ ध्यानानभिज्ञ परमें अमृतं सुखं च दास्वत्थस हितकरो अमृतं स्यूशिवा । शून्यं करिष्यति पुरं तव इष्टबन्धी अबब बलो बलविहीर् अपच्छपौ । न बाखसे को नु आमि करोमि किं वा यद धर्मवर्षमभिषिं स्वयं स्वयंभूः ॥ इति । इति हि भिघवो सारः पापीयानाभिः संचोदनामिनीचाभिः संचोदितः सन् द्वात्रिंशदाकारं स्वममपत् । कतमद्वाविंशदाकारं । तद्यथा । तमसाकुवं च स्वभवनमपश्यत् । रजसाकुनं चाकर्णसर कठबं च स्वभवनमपचत् । भीतचलद्विपं दिशो दश प्रपलाय- १० मान चात्मानमपात । विभष्टमकुटमपविद्धकुडवं चात्मानसपञ्चत् । शुष्कगतालुकं चात्मानमपश्रतः । संतप्तहृदये चात्मानमपश्यत् । पैर्णपत्रपुष्पफलानि चोचनान्यपतत् । । जपगतजलाः परिशुष्य पुष्करिणीरपश्यत् । हंसऋचमयूरकलविङ्कुणालीवंजीवकादश्च पचिगणतकर्णपचानपत् । भेरीशतमुदङ्गपटहतूणब्रवीणावकी १५ ताइसम्पादश्च वावभाण्डकिमविछिन्नभूमी निपतितानपश्यत् । प्रियजनपरिवाराय मारमुत्सृज्य दीनमुखा एकान्त गत्या मध्य तमपश्यत् । अयमहिषीं च मारिषु शयनधष्ठां धरखामुभाभ्यां पाणिभ्यां भीमंसाभिपीडयन्तमपश्यत् । ये च ते मारपुत्र वीर्यवत्त माङ बखवत्तमञ्च तेस्रवत्तमाश्च प्रज्ञावत्तमाश्च ते बोधिसतंबोधि- २० मडवरायगतं भभवन्त एवमपयात् । आत्मनीश दुहिजी तात हा तातेति क्रन्दनयो ऽपश्यत् । मलिनचेसगाव चात्मानमपश्यत् ।