पृष्ठम्:ललितविस्तरः.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० ॥ ललितबिखर: ॥ अमप्रतिरूपं भवेद्यदहं तेनाविदितो ऽनुत्तरा सम्यक् बोधिमभिसंघ वयं । यन्वहं मारय पापीयसः संचोदनं कुर्यं । तदविजिते सर्वे कामावचरा देवादयो निगृहीता भविष्यन्ति । ततश्च मारपर्षदः पूर्ववरोपितकुशलमूला मारकाचिका देवपुत्रास्ते मम सिंहविक्रीडितं ५ ८ ऽनुत्तराय सम्यक्शं बोधौ चित्तमुत्पादयन्ति । अथ बसु भिलवी बोधिसत्व एवमनुविचिन्त्य तस्यां वेला य भूविवरान्तराणकोशात सर्वमारमण्डलविध्वंसनकरी नामैक रश्मिमुदसृजत । बया रम्या सर्वसिस्त्रिसाहसमहासहने लो- कधात सर्वमारभवनन्यभाव विशीकृतानि संप्रकम्पितानि चा- १० भूवन् । सर्वद्यायै त्रिसाहस्रमहासाहस्रलोकधर्मेंदूतावभासनःफूटो अभूत । तस्खाश्च प्रभाचा मारः पाययजिदमेवंरूपं शब्दम स्रोधोत् । कल्पधीर्णचरितो झभिशुद्धसत्त्वः शुद्धोदनस्व तनयः प्रविजय रामं । भः स निर्गतो हितकरो बभूताभिलाषी बोधिद्रम उपगतो ऽद्य कुरु प्रयत्न । स तीरों आत्मन परानपि तारयेया मोक्ष्यते स च पर वयमेव मुक्तः । श्वासप्त स परानपि चाश्वसया २० निर्वापयिष्यति पर परिनिर्मुक्तश्च ॥ करिष्थति अपाथत्रयो ऽप्यशेष पूरु करिष्यति पुरा सुरमानुषाणां ।