पृष्ठम्:ललितविस्तरः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। बोfधमड्यूहपरवर्तः ॥ २ के चागता रतनमण्डित नाही संछादयित्व बहवघससकोधः। बर्षन्ति रत्नवर पुष्प सुगन्धगन्धाः संतोषणार्थं बहुसंवहितं मुखार्थं । के चागता महति धारणि रत्नकोशः रोमेभि सूचनयुतानि प्रभाषमाणाः । प्रतिभानवत मतिबन्त सुबुद्धिवतो मत्तप्रमत्तजगतां प्रतिबोधयन्तः ॥ के चागता ग्रहिय भेरि यर्थव मेल १D आकथमाला गग सुमनोन्नधौ। थख रवें दशदिने व्रजि क्षेत्रकथा अप्याचबथुममृतं अनुद्धि शान्ता ॥ इति ॥ 4 इति श्रीललितविस्तरे बोधिमण्डपृहपरिवतों नाम विश- तितमोऽध्यायः ॥ इति हि भिझषो बोधिसत्वक्षम एवंरूपा चूहा बोधिसत्रज्ञ पूजाकर्मी बोधिमड भिसंन्कृता अभूवन्। सयं च बोधिसत्व चाव न दशसु दिशतीतानागतप्रचुत्पलानां वृद्धानां भगवतां सर्वबुद्धचेत्रेषु बोधिस ड़ालंकारभूतान्सर्वांस्तस्मिन्यधिक बड़े संदर्शयति स्म । अथ खलु भिडवों बोधिमहनिष्णस्य बोधिसत्ववतदभवत् । इह खलु कामधात मारः पापीयानधिपतिरीश्वरो वशवत नेत- २०