पृष्ठम्:ललितविस्तरः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ । ललितविसरः ॥ आतेषु तेषु खित बुद्ध शुदकायाः अवलम्बमान प्रतिम िविपति पुष्या । के चागताः कुसुमिताः पुडिन गृहीत्वा पद्मोत्पलैः कुसुमिततश्च पुण्डरीकैः । । द्वात्रिंशलाधराः स्खित पन्नगर्भ तविष्ट अलिप्तमग से विदु बोधिसत्व ॥ के चागता विपुलकाय तव भरू स्तित्वान्तरीक खकमात्मनमुत्सृजति । उत्सृज्यमात्र भबिया नवपुष्पदासाः संशदयति चिरहसि जिनस्य च । के चागता उभयचक्षुषि कल्पदाहं संदर्मीयन्त बिभवं तथ संभवं च । तेषां शरीर बहुधर्मसुखा रखन्ति तां श्रुत्वा वचनयुता प्रजहति तूष्णीं ॥ १ के चागता वितकिन्नरतुल्यघोषा बिम्बोष्ठचारुवदनाः परिपूर्णवक्तुः । कन्य य धव सुअलंकृत चित्रहाराः चिन्त यां सुरगणा न लभन्ति तृप्तिं । रG के बागता वजिरकाय इव अभेद्यः त्वष्टा पकन्यचरणेः प्रतिग्राह्यमाणाः । के चागता रविरिव भशिपूर्णवः मकराः अभकरा हतः श्रदोषाः ।