पृष्ठम्:ललितविस्तरः.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० ५ बोधिमखहपरिवर्तः । २९७ के चागता धरणिम्मयमानःपञ्च संकम्पिता वसुध प्रीतिकरी जन । के गत यहि मे अरितभिः उत्सृष्टपुष्पपुट संस्थितः अन्तरीक्ष । के चागताश्चतुरि सागर गृह्य सू उत्सृष्ट सिधि वसुधा बरगन्धतोयैः । के चागता रतनष्टि गृहीत्व चित्रे संबोधिसत्वमुपदर्शय स्थित्व दूरे ॥ के चागता । भविच ब्रह्म प्रशागतरूपाः शान्ता प्रशान्तमनस खित ध्यानध्यायी । १० रोमेभि ष स्वच निश्चरते मनोज मैवउपकरुणामुदिताप्रमायाः । के चागत मरुतशक्र इवा यथैव देवैः सहखनयुक्तेश्च पुराछतस्ते । उपगम्य बोधिवड गुव क्षतप्रतीभिः शाभिलामणिरत्न विपन्ति चिया ॥ 4A के चागताश्चतुदिशा च यधव पाला गन्धर्वराक्षसपरीवृत किद्भरभिः । विष्टान्त कुसुमानि प्रवर्षमाणः गन्धर्वकिन्नरपतेन स्तुवन्ति वरं ॥ २० के चागताः कुसुमितां प्रगृहो वन सफलां सपुष्पवरपन्धमुच्यमान ।