पृष्ठम्:ललितविस्तरः.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ । स्वमितविस्तरः । नीलमुखानि च पीतशरीराः पीतमुखानि च नलशरीराः । अन्यसुखानि च अन्धशरीरा एकमुपागतु किंकरसैन्यं । वातु प्रवावति वर्षति वर्षे वियुसहस्रशतानि पतन्ति । दैव गुडायति हुँच लुडन्ति बोधिवटस् न ईथति पञ्च । ५ वर्षति देव प्रवर्षति वर्ष ओष वहन्ति जपाकुलभूमिं । ईदृश भषणिका बहुराशी चत्र अचेतन वृक्ष पतन्ति । इह च तानतिभीषणरूप सविं विसस्थित रूपविद्या । औगुणवचवतेजधरस्य चित्तु न कम्पति मेक यर्थिव । मायखमस्तच समयमा अभनिभां समुदयति धर्मा । १९ ईइस धमंत्रयं विमृषन्तसुस्तुि ध्यायति संछितु धमें । यस्य भवेत अहंति ममेति भाव समुच्छायि तवनिविष्टाः । सो विभिथादबुवैः स्तुि ग्रांड आत्मनि अधस् गवई निरीच्छ । शाक्यमुततुं स्वभावमभावं धर्म प्रतीत्य समुत्वित उद्धा । गगनोपमचित्तु सुद्युक्तो न धमते सवनं शड इट्स ०५ १५ इति हि भित्रबी मारख पापीयसः पुत्रसहस्र तत्र थे मरपुत्र बोधिसत्वे अभिप्रसन्नः सार्थवाहपूर्वगमात सारस्व दछिणे पात्रे स्थिता बभूवन् । ये मापालिका बाम पार्ये स्थिता अभूवन मारस्व पापीयसः । तत्र मारः पापीयांस्तास्तान्पुत्रानामन्वयते कं । कीदृशेन बलेन बर्थ बोधिसत्वं धर्षयिष्यामः । तत्र दक्षिणे पात्रे २० सार्थवाहो नाम मारपुत्रः स पितरं नाथया प्रत्यभाषत् । सुतं प्रबोधयितुमिच्छति पन्नगेन्द्रं सुप्त प्रबोधयितुमिच्छति यो गजेन्द्र ।