पृष्ठम्:ललितविस्तरः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ । ललितविस्तरः । सद्य संक्कम्य बोधिसत्वस्थ पूजाकर्मक कालानुसार्यंगुलमेघमभिनिमीः योरगसारचन्दनचूर्चवर्ष प्रिन्मण्डलमाचे अभिप्रक्षेति स्म । तच्च कालानुसारिमेधमवलमात्रदिवं गाथा निचरति स । धर्ममेघ स्फुरिव सर्वविभवे विद्याधिमुक्तिप्रभः। संदर्भ च विराग चर्षि अमृतं लिवणसंप्रापकं । सर्वा रामकिलेशबन्धनलता स वासना छति ध्यानबलद्धेिः कुसुमितः श्रद्धकरं दावंते ॥ इति ॥ अच्च बलूत्तरपूर्वस्याः दिशो हेमजालप्रतिबनाया लोकधातो रत्नछत्रायुङ्तावभासत्व तथागत बुद्धक्षेत्रामित्रालालंकृतो ग्राम १० बोधिसतो महास चतया अभय संचोदितः सन् मणगासमति- तयोंधिसत्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्वकेनोपसंसदुपसंक्रम्य बोधिसत्त्वस्य पूजाकर्म सर्वेषु तेषु कूटागरिव रत्नव्योमकेषु द्वात्रिंशदक्षणसमन्वंततान् बोधिसत्व विवाहानभिनिर्मिमीते सर । सर्वे च ते बोधिसत्वविग्रहा दिव्य ५ सालुष्यकपुष्पदामपरिगृहीता येन बोधिसत्वतेनाभिनतकायागि पुष्पदामान्यभिप्रलम्बयन्ति वा ? ते इमां गाथासभाषत । येन बुझ्नयुता हवित पूवं गौरवेण महता जनित्र त्रयम्। जयपवचनं मधुरवाणि बधिमण्डपमतं शिरसि वन्दे । । अथ बवधाभिः समनन्तविलोकिताया बोकधातोः सम- २० तदर्शिकस्तथागतम् जुह्वत्रिाद्रत्नगर्भ नाम बोधिसत्वो महसत्वतया प्रभया संचोदितः सन् मागासमतिशाबधिसत्वैः परिवृतः पुर कृतो येन बोधिमण्डो येन च बोधिसत्वमनपसंक्रामदुपसंक्रम्य