पृष्ठम्:ललितविस्तरः.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। बोधिमण्डयूपरिवर्तः । २५ बोधिसत्त्वस्य पूजाकर्मणे तस्मिन्वैडूर्यमथमण्डलमाचे आखूनदसुवर्णयः झान्यभ्युन्नतान्युपदर्शयति स्म । तेषां च पद्मानां कर्णिकाम्वर्धकायिका गयों वर्णरूपसंपन्नाः सर्वालंकारप्रतिमण्डिता उपदशैयति । । वामदक्षिणे पाणिभिईर्षकटककयूसुवर्णसूत्रमुक्ताहारादिविविधाभर परिगृहीताः पुष्यपहृदामानि चाभिप्रयम्बयन्यो न बोधिमण्ड ५ येन च बोधिसत्व जोपर्यभिनतायास्ताङम गाथमभाषन्त । यो ओनमिड सदा गुरूणां बुद्धश्रावकप्रत्येकजिनानां । निर्माणसुनील सदोच्नु प्रष्ठ तस्स्रा ओोनमचा गुणधरम् ॥ इति ॥ अथ खलुपरिष्टाद्दिस वरगणणया लोकधातर्गचन्द्रस्य तथा गतस्य बुवचनाद्गणगतं नाम बोधिसत्वो महासवस्तथा प्रभया १० संचोदितः सन् गणसमतिक्रान्तैर्वाधिसधैः परिवृतः पुरस्कृतो येन बोधिमण्डो न च बोधिसत्वन्तेनौपसंसदुपसंयम्य बोधिसत्वस्य पूजाकर्मण । गगणतलस्ख शव यावन्तो दशसु दि सबंब बनव• दृष्टानृतपूर्वाः सन्ति पुष्पधूपगन्धमाल्यविलपनपूर्णचीबरवस्त्रशंकर । छषध्वजपटकावैजयन्तिरन्मणिकनकरजतमुक्ताहारहयगजरथपत्तिवा-१५ इनपुष्पवृक्षपत्रपुष्पानदारकदारिकादेवनागयक्षगन्धर्वसुरगवडनिर- होरगशकललोकपालमानुष्यमानुष्याणां सर्वां गगणतलान्बद्धान्त पुष्पवर्षमभिप्रवर्षन्ति स्म । सर्वसत्त्वप्रतिसुखसंजनन च न च कस्य - चित्सत्वस्य भयं चोत्पीडां वा करोति स्म । २० पंयासमेष दिशतासु जिगरसा ये संपूजितं हितकर अनुमानमोधि ।