पृष्ठम्:ललितविस्तरः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० 1 बोधिमण्डचूड्परिवर्तः । २३ सदुपसङ्गम्य बोधिसत्त्वस्य पूजाकर्म । सवंगुणशूलं कूटागारं तसि वण्डलमा भिनिर्मिमीते न । तस्य ते परिवारा एवमाहुः । कस्यायमेवंरूपः कूटागारव्यूह । ततश्च कूटागारादिर्य गधा नि च - रति स्म । यख गुणैः सततं गुणगन्धिका भान्ति सुरासुरयधमहोरगाः। स गुणवान गुणराजकुलोदितो बोधिविटपे उपविष्ट गुणोदधिः ॥ इति । अथ खलु दचिणपश्चिमायां दिशो रत्नसंभवाया जोकघात रत्नयष्टस्तथागतख बुढचेचद्रत्नसंभथो नाम बोधिसत महास- १० स्तथा प्रभया संचोदितः सन् मानसमतितबोधिसत्वैः परिवृतः पुरसृतो येन नधिमण्डो येन च बोधिसत्वस्तनोपसंक्रामदुपसंक्रम्य बोधिसत्वस्व पूजाकर्षण अप्रमेयसंयान् रदब्योमकांस्तस्मिन्मण्डल- मात्रे ऽभिनिर्मिमीते स्म । तेभ्यश्च रजब्योमकश्च वयं नाथ निश्चचार । त्यक्ता येन ससागरा वसुमती रवान्यथो मेकभः १५ प्रासादाथ गुवाहमिकबरा युखानि यानानि च । यमबछत पुष्प दास रुचिरा उद्यानसूपा सभा हस्तपादशिरोत्तमाङ्गयनाः स बोधिमत्रे स्थितः ॥ इति । अथ खलु पश्चिमोत्तरखा दिशो मघवत्वा लोकधातर्मधरा अस्त्र तथागतस्य बुद्धेनान्मेघस्टाभिगर्जितस्वरो नाम जोधिसत्वो २० महासत्वतया प्रभया संचोदितः स गणनासमतिकानेबोधिसत्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसतेनोपसंका