पृष्ठम्:ललितविस्तरः.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ नागयचगन्धर्वाः परमरमेवमाहुः कस्यायमेवं यो प्रभाङ्क इति । अथ तद्रत्नजालादिव माथा निश्चरति । रज़ाकरो रत्तनैकतु रतिस्त्रिलोंकि रत्नत्तमो रतनोति रतः सुधने । ५ बनि राशि न च छस्यति वयंप्राप्तः स बोधि प्राप्स्खति चरामिव तत्र पू ॥ इति । अचः खलूत्तरस्यां दिशि सूर्यवतीया लोकधातोश्चन्द्रसूर्यः जियकरमस्व तथागत स्व हराब नाम बोधिसत्व महसत्वतया प्रभया संचोदितः सन् गणनासमतिकायोंधिसत्त्वः १० परिवृतः पुरसृतो येन बोधिस डों येन च बोधिसत्वतेनोपसंका मदुपसंश्रम्य बोधिसत्वस्य पूजाकर्मणे यावन्तो दशसु दिक्षु सर्व लोकधातुर् बुधे चगुणहतान्सर्वाभिमण्डलमाचे संदर्शयति स्म । तत्र केचिचोधिसत्वा एवमाहुः । कस्सम एवंरूपा व्यूहः ॥ अथ तेधः सर्ववृक्षा इयं गाथा निचरति स्म । १५ कायो येन विशोधितः सुबहुशः पुण्येन ज्ञानेन । । येना वाच विशोधिता अततषे खल्वेन धर्मेण च । चितं येन विशोधितं हिरियूती काण्वमैया तथा स एषों ड्रमराजसूनुपमतः शकवर्षभः पूज्यते । इति ॥ अथ च खलु पूर्वदक्षिणस्या दिशो गुणाबाराया लोकधातोर्तुगणः २० राममासस्य तागतख बुघेवाणमतिीम बोस न महा मत्तस्तया प्रभया संचदितः सन् गणसमतिक्रान्तैर्वाधिसत्वैः परिवृतः पुरकृतो येन बधिम यद् येन च बोधिसकलेनपसंत