पृष्ठम्:ललितविस्तरः.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ बोधिमण्डधृक्परिवर्तः । २१ यस्तु किंचन रागदपकलुषा सवासना उलूता यस्खा आयप्रभा सुता दशदिमे संवें सभा निप्रमाः। या पुसमाधिज्ञाननिचय कल्यघशंवर्धित सो ऽय शाक्यमुनिर्महामुनिवरः सर्वा दिशो भजते ॥ इति ॥ अथ खलु भिचवो दक्षिणस्यां दिशि रत्नबूझ्या लोकधात ? रत्नार्चिषस्तथागतस्च युवजेचाद्रवछत्रकूटसंदर्शनो नाम बोधिसत्व महाखलन्तया प्रभया संचोदितः सन् गणनासमतिकान्तबोधिसत्वैः परिवृतः पुरस्कृतो येन बोधिमण्ड वेन च बोधिसत स्तनपसेका मदुपसंक्रम्य बोधिसत्वस्य पूजाकर्मण एकरवछत्रेण तं सचन्तं मण्डलमचे संछादयति न । तत्र शक्रब्रह्मलोकपालाः परस्परमेत- १० दबोचण्। कस्यद फलं केनायमवंरूपो रत्नकवड्यूहः संदृश्यत रति ॥ अथ तद्भद्रत्नाछादिवं गाथां निश्चरति स्म । येन कचसहस्रकोटियुता गन्धान रत्नान च दत्त बप्रतिमेषु मैत्रमनसा तिष्ठन्ति के निर्मुक्ते । स एषो वरवधो हितकरो नारायणस्यामयान् ) बर्धमूलमुपागतो गुणधरस्तस्य पूजा कृता ॥ इति ॥ १५ अथ खलु पश्चिमाया दिशश्चम्पकवर्णाया लोकधातोः पुष्पा बलिवनराजिकुसुमिताभिज्ञस् तथागत बुद्धचद्द्रिजाली नाम बोधिसत्व महासत्तस्तया प्रभया संचोदितः सन् भणनासमति- ऋनैर्वाधिसत्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च २० बोधिसत्वस्तनोपजगाम उपेत्य च बोधिसत्वस्थ पूजायमण सर्वावलं मण्डलमात्रमेकरत्वजालेन संछादयति स्म । तत्र दशसु दिच देव- 19