पृष्ठम्:ललितविस्तरः.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० ,॥ ललितविस्तरः । रति हि भिनय बोधिसत्त्वस्य बोधिमण्डनिपणस्य पूर्व

िबझामाबचरा देवाः खिता अभूव । मा बोधिसत्वस्य

कश्चिदनरयं दिवेवं दचिणपश्चिमोत्तरा दिशो देवः पर गृहीता अभूवन् । " इति हि भिषवो बोधिसत्व बोधिमण्डनिषखतां वेलायां बोधिसत्त्रसेनोद नाम रश्मि आमुधत् । यया रम्या समन्ताद्दशसु दिल्याप्रमेयसंधेयानि धर्मधातुपरमाण्खाकाशधातुपर्यवसानानि सर्वः बुद्धबाबवभासितान्बभूवन् । न । अथ खलु पूर्वस्यां दिशि विमदायाँ बोकधातौ विमलप्रभासस्य १० तधगतव बुद्ध बाललितयूहो नाम बोधिसत्त्वो महासत्त्रतया प्रम- या संचोदितः सन् मथनासमतिक्रान्तैश्च बोधिसत्वैः परिवृतः पुरस्कृतो येन बोधिमण्डो येन च बोधिसत्त्वस्तनोपसंक्रामदुपसंहस्व च तस्यां वेलायां बोधिसत्वस्त्र पूजाकर्म तथारूपमूह्यभिसंस्कारमभिसमक रोद् येनाभिसंस्कारेणाभिसंस्कृतेन दश दिलाकाशधातुपर्युव १५ सानानि सर्वबुवचेचक मण्डलमात्रमादर्पयति स्म । शुद्धस्य नल- वैडूर्यस्य । पश्चगवुपपन्नानां सर्वेसवान पुरतो बोधिसड नियम नधिसत्वमुपदर्शयति । । ते च सत्त्वाः परस्परमेकाङ्कलिकाभियोंधि श्रवसुषदर्शयति च । कोऽयमेवंरूपः सत्यो जितः । को ऽयमेवंरूपः सको विरासत इति । तेषां च सत्वानां पुरतो बोधिसत्व बोधि २० सत्त्वानिर्मिमीते च । तत्र ते बोधिसत्वविग्रह इमा गाचा अभाषत ।