पृष्ठम्:ललितविस्तरः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ । बोधिमंडगमनपरिवर्ताः । २ लडितव्यूहं नाम समाधिं समापयते च । समनन्तरसमापन्नस्य च बोधिसत्वस्वंभ लडितकूलं नाम बोधिसत्वसमाधि। अथ तत्क्षणमेव बोधिसत्वः सर्वेषु च तेषु बोधिवृक्षमूलेषु सिंहासने संनिषणः संदृश्यते च । वक्षणानुव्यञ्जनसमलंकृतेिन कायन । एकत्र बोधि- सत्व देवपु वचैव संजानीते स्म । सर्वच सिंहासने बोधिसते नि- ५ पता नान्वेषामिति । यथा च ते संजानते । तथास्य तद्धित हब बोधिसत्वसमाधेरनुभावेन सर्वनिरयतिवेम्बोनियमलोकिकाः सर्व देवमनुष्याश्च सर्वे गत्युपपन्नः सर्वसत्त्वा बोधिसत्वं पश्यन्ति स्म । बोधिवृक्षमूले सिंहासने निषणं । अथ च । पुगहीनाधिमुक्तिकानां सवानां मतिपरितोषणार्थं १० बोधिसत्व तृणमुष्टिमादाय येन बोधिवृत्रस्तेनोपक्रामद्वयसंयम्य बोधिवृचं सप्तछात्रः प्रदक्षिणीकृत्य स्वयमेवाभवन्तराणं बहिर्मुलं समन्तभद्रं तृणसंतरणं संवीयं सिंहवच्छूरवइवट्ठडवीयंवदामच लागवडीवत्स्वयंभूवानिवदनुत्तरद्विशेषवदमुन्नतवशवकfतं वनवीलवत्वान्निवर्यवद्वानवप्रज्ञावचनवत्पुषवनिहतमार १५ अवधिवत्सभारवपर्यङ्मनु तस्मिंस्तृणसंतरे यमीद । प्रद्यु आजुकायं अधािय अभिमुख भूतिमुपसभाष्य ईहमें च इदं समादानमकरोत् । इहासने मुष्यतु मे शरीर त्वगस्थिभसं प्रलयं च यातु । अप्राय बोधि बहुकल्पदुभि निवासनालायमतचनिष्ते । इति ॥ २० ॥ इति श्रीललितविस्तरे बोधिमण्डगमनपरिवतों नाम एको नविंशतितम इध्यायः ॥ 13