पृष्ठम्:ललितविस्तरः.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ । ललितविस्तरः । प्रज्ञापुउपायउन्नत यद भवि मतिम तद पद्मानि करोति मुनयो भविष्यसि बिरजः ॥ यदि बोधी इव शक्यं स्वस्तिका परजनि ददितुं पिण्डीकृत्य ददेथ प्राणिनां म भवतु विमतिः। ५ यद बोबी मथ प्राप्त जालसी विभजामि अमृतं आगत्वा शृणु धर्मयुक्त त्वं भविष्यखि विरजः ॥ ७॥ गृहीत्वा तृणमुष्टि नायकः परमसुश्रुइका सिंहाइंसगतिञ्च प्रतिः प्रचलित धरणी । देवनागगणः कृताञ्जली प्रमुदितमनसः १० अथ मारबलं निहत्यये स्यूसिष्यति अमूर्त । रति हि भिघवो बोधिसत्वस्य बोधिवृचमुपसंक्रामतो ऽशति बोधिवृक्षसहस्राणि देवपुत्रंच बोधिसत्वैश्च द्विताम्यया । । इदं निषस्य बोधिसत्व बोधं प्राप्स्यभिसंभोत्स्यत इति । सति तत्र केचिद्दधिवृषाः पुष्पमया योजनशतसहसोदियः । केचिद्वधिवृक्षा १५ गन्धमया द्वियोजनशतसहस्त्रोद्विः । केचिद्भोधिवृचश्चन्दनमथा- स्त्रियोजनशतसहस्रोद्विवाः केचिद्वधिवृथा वस्त्रमयाः पञ्चयोजन तसहस्त्रार्थचरत्वेन । केचिद्वोधिवृक्षा रत्नमया दशयोजनशतसह लघुवस्त्येन । केचिचोधिवृक्षाः सर्वरत्नमया दशयोजनकोटिनयुतः शतसहस्राण्डुच्चैस्त्वेन । कचिड़ोधिवृथा रत्नमयाः कोटिनयुतशतसह २० समुद्भवः । सर्वेषु तेषु बोधिवृक्षमूलेषु वधातुरूपाणि सिंहासनानि प्रज्ञप्तान्वभूवन् । नानादिव्यदृष्यसंतानि । चिचोधिवृत्रं पद्मासनं अन्नमभूत् । क्कचिन्नन्वासन। चिमनाविधरत्नासनं । बोधिसत्त्व