पृष्ठम्:ललितविस्तरः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० । वधिमण्डगमनपरिबर्तः । २= पित्तानुज्ञया । ईद्दश्य वाचा बोधिसत्वः स्वस्तिकं यावसिकं गया भिरध्यभाषत । नृणु देहि मि स्वस्तिक में अब मम तृतीः सुमहान्तः। सबलं नमुचिं निहनित्वा बधिमनुत्तरन्ति स्पृशि ॥ यस्त्रं ते मयि कल्पसहस्रा दान दमो ऽपि च संयमथाग ५ शीलव्रतं च तपश्च सुची तस्व मि निष्पदि भवति अत्र । यान्तिवलं तथ वीर्यवनं च ध्यानबलं तथ बायबलं च । पुष्यभिशविमोघबलं च तस्य मि नियदि भेष्यति अय । प्रज्ञबलं च उपायबले च ऋद्धिम संगतमचिब च । प्रतिसंविदपरिसववसं च तेष मि निप्पदि भेष्यति अद्य ॥ १० पुण्यवनं च तवापि अनन्त यन्मम दाखसि अद्य तुणानि । नह्यपरं तव एतु निमित्तं त्वं पि अनुक्रम मेष्यसि शाखा ॥ ७॥ श्रुत्वा स्वस्तिक वाच नायक सुरुचिरमधुरा तुष्ट आत्मनश्च हर्षितः प्रमुदितमनसः। गृहीत्वा तृणमुष्टि स्पर्शनवती मृदुतरुणसुभां पुरतः स्विग वाच भाषतेः प्रमुदितु इदयः । १५ यदि तावतृकेभि लभ्यते पदचरममृतं बोधी इलमशानादुद्वंश पुरिमजिनपथः। तिष्ठतु ताव महागुखो अपरिमितयशा अहमेव प्रथमं तु उष्मी पदवरममृतं ॥ ०॥ २० नैषा स्वस्ति नो लभ्यते तृणवरशयनः अचरित्वा बहुकल्पसूकरी व्रततप विविधा।