पृष्ठम्:ललितविस्तरः.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । एवमेतत्सर्वर्षमेतत् तृणसं वपुषा निषद्य तैः पूर्वेकतया गर्तरनुतरा सम्यकसंबोधिरभिसंबुद्धा इति । अद्राक्षीत्खल्वपि भिनवो बोधिसत्व मार्चस्व दचिणी पावें स्वस्तिकं चावसिकं । तृणानि चूनाति । नीति मृदुकानि ५ सुकुमाराणि रमणीयानि कुण्डलजातानि प्रदक्षिणावर्तनि मयूर योधमुनिमानि काचिदिदिकसुजयोस्मीनि सुगन्धीनि वर्धयति मनोरमाणि । दृक् च पुत्रबोधिसत्व मार्गदपस्य येन स्वस्तिक यावसिकन्तनपसंक्रामदुपसंक्रम्य स्वस्तिकं यावसिकं मधुरया वाचा समाजपति था । यासौ वागज़पनी विद्यापी विस्पष्टा अनेक १० लोककवसु वल्लुः श्रवणीचा स्निग्धा स्मरणीया बदली तोषण मेिमणी अककंवा अगद्दा अष रुषा बचपला झषणा मधुरा कर्णसुखा कायचिन्तयित्वकरणी रागदोषमोहकलिकलुषविनोदनी कविकुरुतरा कुणालीवंजीवकाभिनदितपोषा दुन्दुभिसंगति यतवितनियवती अमापहता सत्य अच्छा भूता ब्रह्मस्वरतरवि १५ तनियों समुद्रवेगनिभा शीलसंधइवती देवेन्द्रासुरद्रामिष्टुता गयी दुरबमाझा नमुचिबलाबलकरण परप्रसादमथनी सिंहखर वेग इसगजगर्जितघोषा जागनिनदी सेघनिताभिगर्जितस्वरा । दशदिवसवंबुचक्रसफरणी विनेयसलसंचोदनी अद्रता चानुपहता अविलम्बिता सहिता बुक्का कालवादिनी समयानतिक्रमण धर्म- २० शतसहसुयथिता सौम्य असत अधिष्ठिताप्रतिभाग एकतसर्वः तरची सर्वाभिप्रायशपनी सर्वसुखसंजननी सोचपसंदर्शिका मार्गसंभारवादिनी पर्षदतिक्रमणी सर्वपयंसेतोपण सर्वबुद्धभा-