पृष्ठम्:ललितविस्तरः.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ॥ बोधिमङगमलपरिवतः। २८५ भिषज्ञ विशच्या विजेचा विरोधी सुवैद्या जगा दुग्धः प्रमोची। अलग अचाणा अहींना विदित्वा भवालेसु बाणो मित्रोंकोनि जातः । प्रसन्न प्रहृष्टा यथा देवसंघाः प्रचयों ममम्बा महत्पुष्पवर्ष । महाचैलचैषं करोतौ यथेमे जिगो भयसे ऽद्य कुरुष्व प्रहर्ष । १० उपेहि इमेन्द्रे निपीदा अञ्चमी बिना मारसेनां धुन क्लेशनालं । विबुध्य प्रशान्तां वरामयवर्धि यथा पीवंतबिंबुवा जिगद्भः। त्वया यस्य अर्थे बहकल्पकोयः हता दुष्कराणी जगमोचनार्थं । अपूर्ण हि असा अयं प्राप्त काल । इंपिहि द्रमन्द्रं स्युस्खायबोधि ॥ इति । १५ अथ खलु भिधयो बोधिसत्रस्वतदभवत् । कुत्र निपतः पूर्वकस्थागतरनुत्तरा सम्यक्तं बोधिरभिसंबुद्ध इति । ततो ऽत दभूत् । तृणसंस्तरनिषणरिति ॥ अथ खल्वन्तरीयगतानि मुञ्चवासकायिकदेवशतसहस्राणि २० बोधिसत्त्वस्य चेतोभिरव चेन्नपरिवितर्कमाज्ञयैवंवाचो भाषन्त स्म ।