पृष्ठम्:ललितविस्तरः.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ । ललित विहारः । यश चैकविधाः सहस्रनयुता गङ्गा यथा वालिकाः यष्टा चरता हिताय जगतसैनेड विधाजसे ।

  • चित्रा सभी सतारकरवी भूमी पंतदरात्

खस्थानाच्च वचैन्नवागिरिवरः शुष्येदश्च सागरः । ५ चतुरो धातव कवि विज्ञपुरुषो दमेय एककसः। अव त्वं द्मराजसूलुपगतो अप्राप्यं बोधात्विहत् । लाभ माघ मुलब्ध वृद्धि विपुला दृष्टो ऽसि यत्सारथे पूषा चैव कृता गुणाश्च कथित बोधाय चोत्साहितः। सवी नागवधू अहं च ससुता मुच्यमितो योनितः १० व यासी यथ मत्तवारणगते गच्छेम एवं बचे १ इति ॥ इति हि भिद्यवः कामिकम्प गगराजस्याग्रमहिषी सुवर्णप्रभासा नाम सा संबहुलाभिगकन्याभिः परिवृता पुरस्कृता नानारत्न छत्रपरिगृहीताभिः नानादूथपरिहीताभिः नानामुक्ताहारपरि गृहीताभिः नानामणिरत्नपरिगृहीताभिः दिव्यमानुष्यकमाल्यविले १५ एनगुष्परिगृहीताभिः नानागन्धघटिकापरिगृहीतामिः नानातूर्य- संगीतिसंभवादिननारत्नपुष्पवर्षावधिस त्वं गच्छन्तमथवकिरन्ति स्म । आभिच गाथाभितुष्टुवुः। अभाता अचला अभीरू अछधी अलीग अदीना प्रष्टा दुधपं । २० अरका अदुष्टा अमूढा अर्धा बिरहा विमुक्ता नमस्ते महर्षे ।