पृष्ठम्:ललितविस्तरः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१e| । बधिमण्डपमणपरितः ॥ २३ यस्थं दसवीर्यं ध्याननिरतः प्रज्ञाप्रदीपः कृतः संघा ते परिपूर्णं सर्वप्रणिधी अथ बिग मैच । १० यहूध सपत्रपुष्प सफला बोधिद्मे संनता: यदर्भसइख पूर्णकालिन कुर्वनि प्रदक्षिणं । यच्चामरगणाथ संप्रमुदिता विग्धं हतं कुर्वते हंसाः कोखमा यथा च गगतो गच्छति श्रीडावितं कुर्वते सुमनाः प्रदचियमूपि भावि वमच्याहंवान् । अथ वा काञ्चनवर्ण आभरुचिरा बचाशता गच्छते। शान्ताश्चापि यथा अपायनिखिला दुःखैर्विमुक्त प्रजाः । यदहंडित चन्द्रसूर्यमघना बायीइवीयंते अथ भेष्यसि सार्थवाहु विभवे जातीकरासोचको । थबका मरती विहाय च सुरास्त्वत्पूजने ऽभ्यागताः ब्रह्मा ब्रह्मपुरोहिताद्य अमरा उत्सृज्य यानं सुखं । ये केचिविभवे तथैव च पुंर सबै वहाभ्यागताः अद्य भयसि चिराचु विभवे बाजरामोचकों ॥ २५ मार्गश्चापि यथा विशोधितु सुरिर्येनाव खं गच्छसे तेनागतु कुछदु भगवान् कनकाइयः काशपः। यव वा पद्म विशुद्धनिर्मलशुभा भित्वा महीमुव्रताः यसि निक्षिपसे मानतिबलां भावि वमथाईवान् । २० मारा कोटिसमुत्नेकुनयुता गङ्गा यथा वालिकाः ते तुभ्यं न समर्थ बोधिविटपाञ्चाल कम्येतु वा ।