पृष्ठम्:ललितविस्तरः.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ ॥ ललितविस्तरः । । अथेदं भवनं विराजति शुभ म ध रविंदीप्तिवत् चित्तं प्रतिबनेति काषु सुखितो भाषावुता शीतला । तना वालिक चा अररि विपत्तीं बता स मे शीतला सुव्यक्तं बहुकल्पकोटिचरितो बोधिद्र गच्छति ॥ ५ शीघ्र गृहत नागपुष्प रुचिरा वस्त्रां सुगन्यां शुमाँ मुक्ताहारपिनदातांच वयथूर्णनि धूपोत्तमा । संगfतं प्रकुरुष वावविविधा भेरीमृदीः शुभः इन्ता गच्छष पूजा हितकर पूजार्ह संवें जगे । सो ऽभ्युत्थाय च भागकन्वसहितश्चतुरो दिशः पंचते १० अद्राचीद मेरुपर्वतनिभं स्खलत तेजसा । देवदानवकोटिभिः परिवृतं जपेद्रयवैस्तथा यू तत्र करोति इष्टमनसो दन्ति भागों द्वयं । संहृष्टः स हि नागराहमुदितश्चार्थं लोकोत्तमं वदित्वा चरणौ च गौरवक्तस्तस्य सुनेरतः । १५ नागकन्य उदय इष्टमनसः कुर्वन्ति पूजां मुनेः पुष्पं गन्धविलेपना च लिपिषुतूर्याणि निर्मादयन् । सखा चाञ्जलि नागराट्समुदितसुष्टाव तवर्णः साधुर्दर्शितु पूर्णचन्द्रवदने नकोतमं नायके । यथ मे दृष्ट निमित्त पूर्वश्चषि पश्चामि तानेव ते अथ त्वं विनिवत्य मारलवानिष्टं पदं लप्स्खसे । यस्थं दमदानसंयम पर सवी ति स्वामी अभूत् यथों दमशीलमैत्र करुणा चातिबलं भावितं । २०