पृष्ठम्:ललितविस्तरः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०| । बोधिमडगममपरिवर्ताः । २८५ करोति नव चोद्योग कायद्यानसा तथा । सबीर्थशास्त्र सिद्धन्ति ये भिप्रेता मनोरथाः ॥ अभिमाथा यथान्येषां पूतािचरता पुरा । विपाका कर्मणस्तस्य संपद्यतेयमीदृशी । अर्ज छतो बोधिमण्डश्चतुर्भिबधिदेवतैः। परिबातों दिवि यथा तत्रादपि विशिष्यते ॥ गुणाः शषा न ते वाचा सर्वं संपरिकीर्तितं । ये चूहा बोधिमडश्च देवतैरभिसंस्कृताः । इति हि भिवस्तथा धिसत्वस्य कायममुक्तया प्रभया कालिकख नागराजस्व भवनमवभावितमभूत् । विशुद्धया विमलचा १० कायचितप्रहादद्विधबनन्या सर्वकेशपकर्षिस्य सर्वसत्त्वसुखम्नतिनः आदमासोक्जमन्था । यदा च पुनः कालिको नागराजस्व वेलायां स्वस्य परिवारस्व पुरतः स्थित्वमा गाथा अभावत् । प अकुछन्दं यथ अभ दृष्ट चिरा दृष्टा च कनकाद्ये यद्वत्कावयि धर्मराजमनघं दृष्टा प्रभा निर्मला । निःसंशयं वरय हितकरो उत्पन्न ज्ञानप्रभो येनेदं भवनं विरोचति हि में स्वर्णप्रभासक्तं । जास्विं चन्द्ररविप्रभा सुविपुला संदूमते वेश्मनि स चाफेनं मथनं विधुदमला न च प्रभा ज्योतिषां । नौ वा शक्रभा च ब्रह्मा प्रभा न च प्रभा आसुरी एकान्ते तमसाकुलं मम गृहं प्राग्दुष्कृतिः कर्मभिः । २०