पृष्ठम्:ललितविस्तरः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या ललितविस्तरः । रागदोषादिभिः कबीः समा बाधन्त ये सदा । शान्केशवदा सर्वे जाताः सुखसमर्पिताः । उन्मत्ताः सूतिसतश्च दरिद्रा धनिनः । व्याधिता रणनिर्मुक्ता मुक्ता बन्धनबद्धः ॥ ५ में विली न च मात्सर्य यायादो न च विग्रहः । अन्योन्यं समकुर्वन्ति मैत्रचित्ता स्थिताशदा ॥ मातुः पितुर्चे यथा प्रेम प्रवर्तते । तथान्योन्धेन सत्वानां पुत्रप्रेम तदाभवत् । धिसवप्रभाजालैः पुटाः चेचा चलनिवाः। १९. गङ्गलिकसंस्ताः समन्ताद् दिशो दश । म भूथबजवाडाच दृश्यन्ते कालपर्वताः । सर्वे ते विपुल बेचाः सृजन्नेकं यथा तथा । पाणितलप्रकाशन दृश्यन्ते सर्वरबिकाः । बोधिसत्वस्ख पूजार्थं सर्वथा अलंकृताः । १५ देवच षोडश तथा बोधिमण्डोपचारकाः । अलंचक्रबोधमठं अशीतियोंजनावृतां ॥ ये च केचिन्महाघूहाः चकोटीष्वनन्तकाः। ते सर्वे तत्र दृश्यन्ते बोधिसत्वस्व तेजसा । देवा नागास्तथा चाः किन्नराश्च अहोरगः। २० लागि स्वानि विमानानि समभागानीव मेनिरे । तान्हान्संनिरीह विस्मिताः सुरमानुषाः । साधुः पुण्यक्ष निर्वान्दः संपवस्थमीदृशी ।