पृष्ठम्:ललितविस्तरः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ । बोधिसडगममपरिवर्तः । २७ वन। ये च सत्त्वा विकलेन्द्रिया अभूवन् ते सर्वे परिपूर्णेन्द्रियता मनुरुशुर्वन् । व्याधिताय व्याधिभ्यो व्यमुच्यन्ते । भयार्दितश्चात्र सप्राप्ता अभूवन् । बन्धनवधे बन्धनेभ्यो मुच्यते । दरिद्रा मा भोगवन्तो अभूवन् । केशसंतप्ताश्च शिष्यर्दिता अभूवन् । बुभुक्षिताश्च सत्वाः पूर्योदराः अभूवन् । पिपासिताश्च नृपापगता ५ अभूवन् । गुर्वित्र सुखेन प्रसूयन्ते । जीर्णदुर्बलाय बलसंपन्न अभूवन् । न च कस्यचित्सवस्य तस्मिन्समये रागी बाधते द्वयो वा मोहो वा क्रोधो वा बोमो वा विनो वा आपाद वा इंधी बा मात्सयों वा। न कश्चित्सलकखिन्समये त्रिचते स्म । न च्यवते स्म । मोपपन्वते च । सर्वसत्त्वाय तस्झिन्समये मंत्रवित्ता हितचित्ताः १० १५ प्रसरं मातापितृसंज्ञिनो बभूवन् । तत्रेदमुच्यते । यावच्चावीचिपर्यन्तं गरका घोरदर्शनाः। दुःखं प्रशान्त सत्त्वानां सुखं विन्दति वेदनां । तिर्यग्योनिषु यावन्तः सल्ला धन्योन्यघातकाः। मेषचित्ता हिते जाताः स्युठा । भाभिर्महामुनेः। प्रेतलोकषु यवतः प्रेताः उत्पीडिताः। नाभुवनानपानानि बोधिसत्वस्य तेजसा । अणः पिचिताः सर्वे दुर्मतिश्चोपशोषिता । सुखिताः सर्वसत्वाश्च दिव्यसौख्यसमर्पिताः । चचुञ्चतविहीनाश्च ये चान्ये विकलेन्द्रियाः । संबंन्द्रियैः सुसंपणं आताः सर्वाङ्गशोभनाः । २०