पृष्ठम्:ललितविस्तरः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ । ललितविस्तरः। स याश्च दशसु दिध मानाप्रकारा जलजखलजाः पुष्पज्ञतथा अपि सर्वांस्तत्र बोधिस बड़े संदृश्यन्ते स्म । वे पि च दशसु दिक्षु नानालोकधातुषु बोधिसत्वा बोधिसतडासं कुर्वन्नप्रमाणपुष्यात संभारच्यूते ऽपि तत्र नधिमव संदृश्यन्ते । ५ इति हि भिक्षो बधिमण्डपरिपालकैर्देवयुस्तादृश हा बधिमण्ड अभिनिर्मिता अभूवन् । यान्यूह्या देवनागयक्षगन्धर्वसुराः स्वभवनानि श्मशानसंशमुत्पादयामासुः । तत्र यूझन्ड्रत्यर्च चित्रकारमुत्पादयामासुः । एवमुदानं चोदानयामासु । यह अचिनवः पुष्णविपाकनिष्यन्द इति । । चत्वारश्च बोधिवृदवताः १० तद्यथा । वेणुश्च वल्लुञ्च मुममथ ओखापतिश्च । एते चत्वारो बोधिवृदबता बोधिसत्वस्य पूजार्थं बोधिवृक यापयति स्म । सूपसंपने कन्धसंपन्न पत्रपुष्पफलसंपनी आरोहपरिणाहसंपनी प्रासदिव दर्शनीयं विद्यमशीतिस्ताला नुदस्वेन तदनुरूपेण रिणाहे चित्र दर्शनीयं मनोरमं सप्तभी रत्नवदिकाभिः परिवृत १५ सप्तमी रत्नतालपङ्किभिः सप्तमी रमकिङ्किणीजालैः सप्तमी रत्नसूर्यः समन्तादनुपरिवृतेरनुपरिचिते पारिजातककोविदारप्रकाशमतुरुचवु दर्शन । स च पृथिवीपदिशस्त्रिसाहस्रमसहस्रलोकधातुवर्गेणाभि- दृडः सारो ऽभवमयः संस्थितो ऽभूत । यच बोधिसत्वो निषणों उभूलधिमभिसंबोझुकामः २0 इति हि भिद्यवों बोधिसन बधिमात्रमुषसंक्रमता तथा या कार्यात्मभा मुक्काभूख प्रभया सर्वे ऽपाथाः शान्ता अभूवन् । सर्वाणवाणानि पिशितान्बभूवन् । चर्वद्गतिवदशश्चोपशोषिता अभू