पृष्ठम्:ललितविस्तरः.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। बधिमङगमनपरिबर्तः । २७७ रिम चिसाझखमहासाहसं लोकधातुं दितमध्यतिष्ठत् । सर्वे च तदा महासमुद्रा धरणीतलसंखिता बभूवन् । न च जलदलानां सलाम काचिदिहिंठाभूत । इमं चैव लोकधातुमलंकृतं दृशाः च दशसु दिक्षु संक्रमणकपाले बोधिसत्वस्य पूजाकर्मण उववशत सहस्राणि समलंकृतान्वभूवन् । बोधिसत्वैश्च दिव्यमानुष्यकातिश: ५ पूजावूइर्दशसु दिक्षप्रमेयानि बुद्धक्षेत्राणि प्रतिमंडितान्वभूवन् । चौधिसत्वस्य पूजाकर्षण । सर्वाणि च तानि बुद्धक्षेत्राणप्रकमिव बुद्धक्षेत्र संदूषन्ते स्म । नानाशूदालंकाराबंकतानि च । न च भूयो लोकारिका न च कालपर्वता न च चक्रवाडमहाचक्रवडाः प्र जायन्ते । सर्वाणि च तानि बुवाणि बोधिसत्वस्याभया १० फुटानि संहृष्टन्ते स्म । षोडश च बधिमण्डपरिपालका देवपुत्राः। तद्यथा । उत्खली च नाम देवपुत्रमूखर्च च नाम प्रजापतिच शूरवलय केयूरब सुप्रतिखितश्च महिधरय अवभासकरच वि अलञ्च धर्मश्चरश्च धर्मजतुश्च सिद्धपाचश्च अप्रतिहतनेत्रश्च भवायूहश्च विइनेत्रश्च पप्रभव । इतीमे घोडश बोधिमण्डप्रतिपालका १५ देवपुः सर्वे वैवर्वचन्तिप्रतिलब्धास्ते बोधिसत्वस्य पूजार्थं बोधि मण्डं मण्डयन्ति स्म । । समन्तादशीतियोजनानि सप्तभी राबवेदि काभिः परिवृतं सप्तभिघालपक्षिभिः सप्तभी रत्नकिङ्किनीतः सप्तभी रत्नसूचिः परिवृतं सप्तरत्नप्रद्युम्नश्च जमूनदसुवर्णपटैः सुवर्ण सू चाम्बूनदसुवर्णपनेञ्चवकोण सारवरगन्धनिघूपितं रत्नबलसैछी । २० ये च दशसु दिक्षु नानायोकधातुषु विविधा वृक्षाः सन्त्यभिजाता अभिपूजिता। दिव्यमानुष्यकास्ते ऽपिः सर्वे तत्र बोधिस डे संदृक्षते