पृष्ठम्:ललितविस्तरः.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३ । ललितविस्तरः । बह्वर्याणि चरित्व डुकरचरिं विष बोधिद्रुमें स सर्वि उदपॅटमनसः पूय कुचीमतें ॥ राजासौ त्रिसहचि ईश्वरवरो धनैश्चरः पार्थिवः शानामपुरे च चन्द्रसुरिवै नास्त्यख कश्चित्समः। ५ यस्य जायत क्षेत्रकोटिनयुता संकम्पिता अद्विधा सैषो ऽथा व्रजते महाद्रुमवरं मारस्तु जेतु चमून् ॥ सूफ़ी यस्व च । भक्ष्मीवितुमिड अब्दालये दपि स्तैिः कायो थस्य वरायल चषधरो विशतालुक्यातः । बाग्वस्वह मनोज्ञवल्गुमधुरा ब्रह्मखरा सुस्वरा १० चित्तं यस्य प्रशान्त दोषरहित गच्छाम तत्पूजने ॥ येषां वा मति ब्रह्मभवने नित्यं सुखं पितु अथवा सर्वकिलेशबन्धनवतां इतुं हि । तां जालिनीं । अश्रुत्वा परतः पूयममृतं अवेकबोधि शिव बुद्धत्वं यदि वेप्सितं बिभुवने पूजेवसौ नायके । १५ वक्ता येन ससागरा। वसुमती रत्नान्यगतान्यधो प्रासादाच्च गवाह’कलिका युम्नानि यानानि च । भूम्यालोकत पुष्पदाम रचिरा उनकूपासखराः हा पादशिरोत्तमान्नमथना सो बोधिमण्डोझुखः । इति हि भिंचस्त्रिसाहसमहासाहस्रिको महानाद्वा इमे त्रि २० साहस्रमहसाहतुं लोकधातुं तत्क्षणं सममध्यतिष्ठत् । प्रतिज्ञा तमपगतसईरवठलमुत्सदमणिमुक्वैिडूर्यशद्ध शिलाप्रवाइरजतजातरू नीबभूवुकुण्डगतपदचिणनन्द्यावर्तकाचनिन्दिकसुखसंस्पर्षीच तूर्णः