पृष्ठम्:ललितविस्तरः.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। बोधिमण्डगमनपरिवर्तः । २७५ स्वानेषु सुप्रविष्टः सर्वमारकमपथसमतिक्रान्तः सर्वकुशलमूलेष्वपरप्रायः सवंतशगतराधिष्ठितः सर्वसत्तेषु प्रमोचमानैदाचिता महासार्थवाहः । सर्वमारमण्डलविध्वंसकार चिसाहस्रमहासाहस्र्युकः सर्वधर्मेभ वधसमुदानीतः। महावैवराजो विमुक्तिपट्टाचवो महाधर्मराजः । महाप्रज्ञाप्रभोत्सर्जनकरः । महाकतुराज । अष्टलोकधर्मानुपांजिप्त ५ महापद्मभूतः । सर्वधर्मधारयसप्रमुषितः। महासागरभूतः । अनुनय प्रतिधापगतः । अचल अप्रकम्पी महसुने कभूतः। सुनिर्मलः सुपरिशुद्धः स्वदर्पितविमलबुद्धिमंडामणिरत्नभूत । सर्वधर्मवशवर्ता सर्वकर्मणः चित्तों महाब्रह्मभूतो बोधिसत्व बोधिमहमुपसंक्रामति मासिन्य प्रधर्षणार्थमनुत्तरां सस्यमं बोधिमभिसंबोटुकामः । शबसबैशारद्यान १० छादभवैश्विकबुद्धधर्मपरिपूरणार्थ महाधर्मचक्रप्रवर्तनार्थ महासिंह- नादनादनार्थं सर्बसाधर्मदाम संतर्पणार्थ सर्वसत्वानां धर्म- चक्षुर्विशोधनार्थं सर्वपरपवादगां सहधमेण नियहर्ष पूर्वप्रतिज्ञा परिपूरिसंदर्शनार्थं सर्वधर्मद्वयंचशितामात्यर्थ । तत्र युष्माभिभाषी संबरच बोधिसत्वस्य पूजोपखानकर्मण्युत्सुकेर्भवितव्यं । १५ अथ च वशवर्ती माझा तत्र वैलाथामिमां गवामभाषत । यथा तेजतु पुष्खत शिरचे ब्राह्मः पथ चायंते मेची वा करुणा उपेक्षमुदिता ध्यागान्यभिज्ञास्तथ । सो ऽयं कल्पसहस्त्रवच्चरित बोधिमं प्रस्वितः पूजां साधु करोध तत्र मुनिनो आशिर्वाते साधयां । २७ यं गत्वा शरणं न दुर्गतिभयं प्रश्नोति नैवाचण देवेष्विष्टसुखं च प्राप्य विपुलं झलयं गच्छति । 1B