पृष्ठम्:ललितविस्तरः.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ दाभूत । गन्धोदकपरिपूर्णं सुवर्णवाहिकासं स्तूता इत्पलपद्मकुमुदपुण्ड- रकसंछन रत्नवेदिकापरिवृता विडूर्यमणिरत्नसोपानप्रसुप्ताः। आ- डिक्लाइंसच वाकमयूपसृजिताः । तं च मार्गमशत्यप्सरसाइ- स्त्राणि गन्धोदकेन सिवति झ । अपीलप्सरसहस्राणि मुक्तकुसुमैरन्थ ५ वकिरति च । दियैर्गन्धवद्धिः । सर्वस्व च तालवृक्षस्य पुरतो रव बोसकः संखित ऽभूत् । सर्वमिंश्च रत्वब्योमके अशत्वप्सरसहस्राणि चन्दनागुरुचूर्णकपुटापरिगृहीतानि कारानुसारिपघटिकापरिगृही ताजि खितान्वभूवन् । सर्वस्मिंश्च रत्नश्चर्मक पचयश्चाप्सरसहस्राणि दिवसंगीतिसंप्रवादितेन खितान्यभूवन् । १० इति हि भिचव बोधिसत्वः प्रकम्यमान: चेचे रामिकोटी नियुतशतसहस्राणि निश्चरतुर्थशतमहवेः प्रवाद्यमानः महता पुष्पायेन प्रवर्धत। अम्बरशतसहसैवीम्यमानःदुन्दुभिशतसह नः परा इन्यमानैर्गर्जद्भिः प्रगद्भिः । हयगजवृषभः प्रदक्षिणीकुर्वद्भिः । शुक सारिकाकोकिलकलविङ्कीवंजीवकबीसवमयूरचायशवसह चैकप १५ नावमाने। मङ्गल्यशतसहत्रैरर्नर्वपेण मार्नेब्यूहेन बोधिसतो - धिमण्डं गच्छति स्म । यां च रात्रि बोधिसत्व बोधिमभिसंथोड् कामो ऽभूत् तामेव रात्रिं वशवत नाम चिसाहस्रमदासाहयाधि पतिव्रता महापतिर्नद्रपदमामन्यैवमाह । यत्खलु मायी जानी याः। एष स बोधिसत्त्वो महासत्त्वो महासेनाहसंनद्धो महाप्रति २० जानुमृष्टौ दृढसंहसंनको परिखिन्नमानसः सर्वबधिसत्वचर्यासु गिजीतः सर्वपारमितासु पारंगतः सर्वबोधिसत्त्रभूमिषु वशिताप्राप्तः सर्वाधिसमयसुविशुद्धः सर्वसत्त्वेन्द्रियेष्वनुगतः तथागतगु