पृष्ठम्:ललितविस्तरः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८॥ ॥ गैरञ्जनपरिवर्तः ॥ २७१ यत्रीदारिक क्क भक्षणवरं कार्यं बलं श्रवण गच्छेयं दुबाराबसूस विटपं सर्वशतां बुष्पितं । मा । इंवेत्यरपुस्थ दवमनुको सूझ शानक्षिणे न शक्ता सिच बुधनाय अमृतं कायेन ते दुर्बलाः । सा च यामिकधीत पूर्वचरिता बाबा सुजाता इति यत्रा निच यजाति एवमनसा सिद्धे व्रतं नायके । सा देवान निशम्य चोदन तदा गृह्य मधुपायसं उपगम्य अदितीरि इष्टमनसा नजमाया स्थिता । मी चाकलासङ्कलचीर्षचरिते शान्तप्रशान्तेन्द्रियौ वर्गगगणीषी परिवृतो आगच जैरञ्जन । तीक्षारक पारसत्वमतिमां स्तन मतिं चिन्तयन् ओघा नदि आप शुद्धविमत्र नकानुकम्पी मुनिः । १० दवाः कोटिसहस्र इष्टमनसा मन्धासु चूर्णानि च ओबद्ध गदि सोडयति सलिले खानाची सत्त्वोत्तमे । स्त्रमा स्नात्वा बोधिसत्व विमलतरे स्थितः सूरतः हर्षेर्देवसत्र खानसजिलै पूजार्थं सत्चत्तमे । जापानि च वस्त्रनिर्मलशुभा ता देवपुत्रो ददे ल्यानि च संनिवास्य भगवांस्तीरे डि जय स्थितः। भागकन्य उदयहृष्टमनसा भद्रासनं सा न्यषीत् चासौ निषसाद शतमनसो लोकस्य चघुष्करः ॥ २० दत्वा भोज सा सुजात मतिमां स्वर्णमये भाजने वन्दित्वा चरणानि सा अमुद्रिता परिभुम्ल में भारी ।