पृष्ठम्:ललितविस्तरः.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७५ ॥ अतिविस्तरः ।

नवृत्तीय बोधिसत्वः पुजिन गिरोचते वा । उपवेष्टुकामः ॥ अथ था भरञ्जनायां भव्यां नागकन्या या धरणीतलादश्चद्रम्य मणिमयं (मनोरम) भद्रासन बोधिसत्वायोपनामय स्म । तत्र बोधिसत्व जिषय चावदर्थ तं मधुपायसं परिमु । सुजाताथा ५ च्यामि दुहितुरनुकन्यामुपादाय। परिभुज्य च तां सुवर्णपात्रीमनपेचो वारिणि प्रक्षिपति । विश्वमाच च तां सागरो नागराजश्चित्ति- करषभानजात गृहीत्वा स्वभवनाभिमुखः अखितो ऽभूत । पूजा- ॐति वा धाः । अथ दशशतनयनः पुरंदरो गरुडपमभिनिमय ववतुण्डो भूत्वा सागरखं नामराजस्यान्तिकात्तां सुवर्णपाच हनूमा १० यदा नः शक्रति ण । तदा स्वर्डपादरेण याचिला जयबिनबावन तवान चित्वं पूजार्थं च गत्वा पायथा नाम पद्याथि प्रवर्तितवान् । अपि च वायवेषु देवेषु प्रतिसंव मरं पात्रमहो वर्तते । तच्च भद्रासन तथा नागकन्यथा परिगृहीतं वर्छ पूजार्थं च । ५ समनन्तरपरिभुक्तञ्च भिचव बकि धसवनदारिक आहारो ऽध तत्क्षणमेव बोधिसत्वस्य पुत्रबलेन प्रजापतीन पूर्विका काय शुभः वर्णपुष्यारताः प्रादुरभूत् । द्वात्रिशच्च महापुरुषलक्षणानि अशीतिश्च व्यञ्जनानि आमप्रभता च । चेदमुच्यते । बडूर्य व्रत उत्तरित्व भगवान् एवं मति चिन्तयन् २९ स भई ध्यान अभिज्ञानबलवानेष कसो ऽपि सन् । गच्छेयं दूसराजमून विटपं सर्वज्ञतां बुयितुं न मे स्यादनुकम्पिता हि बनता एवं भवेत्पथिमा ॥