पृष्ठम्:ललितविस्तरः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। नैरञ्जनापरिवर्तः ॥ २६० अथ बोधिसत्वस्तदभवत् । यादृशमिदं सुजातया भोजनमुप ममितं निर्भशयमहमर्थन (भोजन) भुत्यागुत्तरां सम्यकं बोधिमभि संभोवते । अथ बोधिसत्वसनोजन प्रतिगृह्य सुजात यामिकदुहितरमेत दवोचत् । इयं भगिनि सुवर्णाची किं क्रियतां । स आह । तबंध ५ भवदिति । बोधिसत्व आह । न ममेदृशेन मार्जनेन प्रयोजनं । सुता आह । यथटं क्रियतां । नाहं विना भाजनेल कस्यचिद्भोजन प्रयच्छामि ॥ अथ बोधिसत्व पिण्डपात्रमादाथोविन्दाया निष्कम्य मा गनदों पूर्वफ्रकालसमये जद नैरञ्जनामुपसंक्रम्य तं पिषपाची १० चीवराणि चैकान्ते निक्षिप्य नद नैरञ्जनामवतरति च । गात्राणि शीतवीकर्तुं । बोधिसत्वं खलु पुनर्भिक्षवः स्नाथती नेकानि देवपुत्रशत सहस्राणि दिव्यगुचन्दनचूर्णविनपनेनंदोलडयरन्ति च । दिव्यानि च नानावर्णानि कुसुमानि जले चयनित स्म । यदुत बोधिसत्त्वस्व १५ पबाकमेण । तेन खलु पुनः समयेन नरजननदी दिदैर्गन्धैः पुष्पैश्च समाकुला वहति स्म । येन च गन्धोदकेन बोधिसत्वः खातो भूत । तं देवपुचोटीनियुतशतसहस्रायद्यथिष्य स्वकस्वानि भवनानि नयति स्म । चत्वाथं पूजार्थं च । यानि च बोधिसत्वस्त्र केशश्मशृस्थभूवन्तानि सर्वाणि सुखाता यामिकदुहिता मञ्जष्ठानीति इत्वा चैवाथं पूजार्थं च परिगृहीते स्म म ॥ २०