पृष्ठम्:ललितविस्तरः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ ॥ गलितविस्तरः । म । तस्मिन्न्वपि क्षीरे श्रीवत्स स्वस्तिकनन्द्यावर्तपद्मवधंसानादीनि मङ्गल्यानि संदृश्यन्ते स्म । ततस्तस्या एतदभूत् । यादृशानीयानि पूर्वं निमित्तानि संदृश्यन्ते निःसंशयमिदं भोजनं भका बोधिसत्व इनुतरा सम्यक्सं बोधिं प्राप्स्यति । सामुद्रज्ञानविधिज्ञश्च नैमित्तिक ५ प्रदेश प्राप्त अभूत् । सो ऽपि तथैवामृताधिगमनमेव व्याकृतवान् । ततः सुझाता तं पायसं पक्के स्थण्डिलशुपलिप्य पुष्परवकीर्य गन्धाः दकेगाथाआसनं प्रज्ञाय सत्त्वोत्तर गम चेटीमामन्वयते स्म । गच्छत्सरेर आझयमानयहमिदं मधुपायसमवलोकयामि । साध्यार्य इति प्रतिश्रुत्य (उत्तर पूर्वी दिशमगमत् । सा तत्र बोधिसतं १० पश्यति च । तथैव दक्षिण बोधिसत्वमेव पश्यति च । एवं पश्चि मासुतरामेव दिशं गच्छति स्म । तत्र तत्र बोधिसत्वमेवाद्रवीत् । तन बहु पुम; समय शुचावासायिक : संवे वन्यतीर्घिका निगृहीता अभूवन् । न कश्चित्संदृश्यते स्म । ततः साऽऽगत्वा स्थाः मिनमेवमाह । न खल्वार्थे ऽन्यः कश्चिदृशते अमणो वा ब्राह्मणो वा १५ ऽन्यत्र यतो यत एव गच्छामि तत्र तत्र श्रम तामेव सुन्दरं पश्यामि । सुजाता चाह । गच्छतः स एव ग्राह्मणः स एव श्रमः । तस्वकार्ये ऽबमारस्तमेवानयेति । साध्यार्थ इत्युत्तरा गत्वा बोधिः सदस्य चरणयोः प्रणिपत्य सुता वा मन्त्रोपनिमन्त्रयते स्म । ततो भियवों बोधिसत्त्वः सुजाताचा ग्रामिकदुहितुर्निवेशनं गत्वा प्राप्त २० श्वासने न्यषीदत् । अथ खलु भिद्यवः सुजाता मासिकदुहिता सुवर्णमथ पाव मधुपायसपूर्ण बोधिसत्वयोपगमयति स्म ।