पृष्ठम्:ललितविस्तरः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! रजनपरिवर्तः ॥ म । स श्रान्तः कान्तकायो ऽवतीर्थ पुष्करिणीसुत्तरिष्यामीति ॥ सरिख च पापीयसा चैधर्मपरीतेन पुष्करिष्खा अयुच्छूितानि तटाणि निर्मितान्वभूवन् । तस्याश्च पुष्करिण्खतीरे महन्ककुभणादयः। तत्र देवतां बोधिसत्व ओंकानु देवतानुग्रहार्थं यत्रयत् । आहर देवंते वृक्षशाखामिति ॥ तया शास्त्रावगामिताभूत । त ५ बोधिसत्वो ऽवलम्ब्यतरति स्त्र । उत्तीर्य च तस्वं ककुभपादपस्या- धनतत्पञ्चकूलं संधाटीछल्या सीष्यति । अद्यापि तत्पशुकुल- सवनॉमित्येवं संशयते स्म । अध विमलप्रभो नाम शुधवासकायिको देवपुत्रः स दिानि चौबराणि काषायरङ्गरक्तानि कल्लिकानि श्रमणसासूयाणि बोधि- १० सलायोपनामधति क । बोधिसत्वञ्च तानि गृहीता पुत्रं निवास्त्र संघटीप्रावृष्य गोचरणमाभिमुखो ऽभूत् । तच देवताभिरुचविल्बासेशपतिग्रामं के नन्दिकयामि कदुहितुः सुजाताथा आरोचितमभूदर्धरात्रसमये । यदर्थ त्वं महायज्ञे यजम तत्राहूतादुत्तीर्णः स सुभगमौदारिकमाहारमाहरिष्यति । त्वथा च १५ पूर्वं प्रणिधानं भूतं मम भोजनं भुक्त्वा बोधिसत्व जुन्नर सम्य कन्न बोधिमभिसंबुध्धेत इति । यत्ते करणीयं तत्कुरुष्वेति ॥ अथ खलु भिद्यवः सुजाता नन्दिकथमिकदुहिता तेषां देवः ताणां तद्वचनं श्रुत्वा शीघ्र शीघ्र गोसहस्रस्य रात्सप्तद्वत्सरोवृता दमोघमदं गूहते । गृहीत्वा च सा तत्वरमनियम)- २० भिनवाङ धरभिगवायां स्वामभिनव चुकीमुपलिप्य ब्रोजन साधयति स्म । तचि साध्यमाने इमानि पूर्वनिमित्तानि संहृते