पृष्ठम्:ललितविस्तरः.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ । ललितविस्तरः । भुक्का मौजचा यावदर्थ मतिमान्पात्रों के अधिपत् तां जग्राह पुरंदरः सुरगुः पूषां करिष्याम्यहं । यद् भुक्तं च जिजेन भोजनवरं बदरिकी तखणे तल्या काचबलं च तेबाशिरिया पूर्वं यथा संस्वितं । ५ धनी छत्व कया सुजात मलयाँ क्रत्वा च अर्थ की सिहो हंसगतिर्गजेन्द्रगमनो बोधिद्रुमं संस्थितः ॥ इति ॥ इति श्रीललितविस्तर नरञ्जनपरिवत मामाष्टादशमोध्यायः इति हि भिंयवो बोधिसत्वं शां नैरञ्जनायां न च भुक्त्वा कायबलखम संशगब्बयन चोडशाकारसंपनपृथिवीपंद १० महाधिदुमराजमूलं तेन अतम् विजयय तथा च गत्वा । यासी महापुरुषाणां मतिरनुच्चलितगतिरद्विष्टिगतिः सुगन्धितगतिः । मेरुरजमतिरजिह्नगतिरकुटिगतिरनुपद्रुतगतिरविलमितगतिरशुद्धि तगतिरस्खलितगतिरसंघाटिततिरसममतिरचपलगतिः । सलीड मति । विमगतिः शुभगतिरदोषगतिरमोहगतिरतमतिः । सिंह १५ गतिः । हंसराजगतिर्नगराजगतरायणगनि । धरणीतलासंसृष्टः गतिः। सहस्ररचक्रधरणीतलचित्रगतिः। बाबाकुलितासनखगतिः ।। धरणीतलनिगदगतिः । शैलराजसंघटनगतिः । उत्कूतिकूलसमक- चरगतिः। जालान्तराभारयुत्सर्जनसलसंस्पृशनसुगतिगमनमतिः । विमलपत्राक्रम निधिपागतः । पूर्वशुभसुचरितगमनगतिः । पूर्वबुधसि। २० हाभिगमनगतिः । बलबूदाभेद्यशयनतिः (सर्वोपायगतिः) । सब