पृष्ठम्:ललितविस्तरः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ । ललितविस्तरः । सञ्चलन्म सनवर राजधानिः । सा प्रतिरूपास्त्र बोधिसत्वस्य गर्भप्रतिसंखनाथेति । अपरं वः। शास्त्रप्रतिरूपा । किं कारणं । तचाहि । स राजा निब्बूदिकुलवंशप्रसूतो दथुराना न युज्यते चरमभविक वधिसत्लख मियादृष्टिकुलं वपपत्तें । ते साथ ५ प्रतिपा । अपरे ऽप्याहुः । अयं हस्तिनापुर महानगरे राजा पाण्डव कुलप्रसूतः श्री वीर्यवान्वराहरूपसंपन्नः परसैन्यममर्दकानां तत्रों प्रतिरूपमख बोधिस नख ममंप्रतिसंस्थानाचेति । अपरे ऽप्याहुः । तदष्वप्रतिरूप । किं कारणं । तथा हि । पाण्डवकुलमतेः कुवंश १० तिब्बाकुलीकृत युधिष्ठिरो धर्मस्य पुत्रः इति कथयति भीमसेन वाथैरर्जुन इन्द्रस्तु नकुलसहदेवावनिरिति । तत्र तदपि कुलम प्रतिरूपमख बोधिसत्व गर्भसंस्खागाचेति । पर आहुः । हवे मिथिला नगरी अतीव रमणीचा मैथिलस्ख राशः सुमित्रस्य निवासभूमिः । स राजा अभूतहस्वखरः १५ पदातिबलसमन्वितः प्रसूतहिरणसुवर्णमणिमुक्तावैदूर्यशिला अवाङजातरूपरजतविीपकराः सर्वसामन्तरायाभीतबलपराक्रमी यिवान्धर्म वत्सलः। तत्क्षेत्रं प्रतिरूपम वर्धिसत्वस्य गर्भप्रतिसंस्वा नायेति । अन्ये च तदप्यप्रतिपम । अस्सी राजा मित्र एवंगुणयुक्तः किं वसिषेवे न वमर्दः अत्रानुत्पादयितुमतिपत्रपुच्छ । २० कुलपतिरूपमस्य बोधिसत्वस्य गर्भप्रतिसंखलायेति । तदपि एवं भिषज्ञ बोधिसत्वा देवपुजा सर्वस्वं दपि षोड शजानपदेषु यानि कानिचिदुचेच्चानि राजकुलानि तानि सर्वाणि