पृष्ठम्:ललितविस्तरः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ कुलपरिशुद्धिपरिवर्तः ॥ २१ अपरे ऽस्याहुः । इदं वंशराजकुले अर्के च स्फीतं च चेमें च सुभिलं चेद प्रतिरूपमस्र बोधिसत्व गर्भवानमिति । अपर एवमाहुः । इदमस्यप्रतिरूपं । किं कारणं । तथाहि । बुधराजकुलं प्राकृतं च चण्ड च न चोज्ज्वलिततेजस परयुवजनावृतं च न मातृपितृस्त्रतेजःकमीमित्रिबृत्तं यच्छंदवादी च तत्र राजा च तग ५ तदष्वप्रतिरूपं । अपरे ऽप्याहुः। इयं वैशाली महानगरी अथ च सीता च विमा च सुमित्रा च रमणीया चाकीरौबहुजनमनुष्या च वितर्दि निघृहतोरणगवाबहरैकूटागमादतलसमीकृता च पुष्पवाटिका वनराजिसंकुसुमिता च । अमरभवनपुरप्रकाश सा प्रतिरूपास्त्र १० बोधिसत्त्वस्य गर्भप्रतिमुखानयेति । अषर आहुः सायप्रतिपा । किं कारणं । यथा हि । तंव नास्ति परसरन्यायवादिना नाति धर्मचरणं नश्वमध्ययुद्धानुपालिता । एक एव मन्यते । अहं राजा तु राजेति । न च कस्यचिच्छिष्बत्वमभ्युपगच्छति । धर्मवं । तेन सायप्रतिरूपा ॥ १५ अपरे क्षेत्रमाहुःइदं प्रवेतकुलं महाबसं च महावाहनं च पर चमूभिरसि विजय च । तत्तप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रति संस्खनाथेति । अपरे त्वेवमाहु। तदप्यप्रतिरूपं । किं कारणं । तथा हि । ते चण्डाञ्चपलाञ्च राश्च परुषाय साहसिकाश्च न च कमंद शिनः तेन तष्वप्रतिरूपमन्ख बोधिसत्वस्य गर्भमतिसंस्नाथेति । २० पर एवमाहुः । यं मथुरा नगरी अछा च सता च बमा च सुभिक्षा चाकर्णबहुजनमनुष्य च । राज्ञः सुतः