पृष्ठम्:ललितविस्तरः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ कलितविखरः ॥ किं कारणं मिव बोधिसत्वः कुलविलोकितं विनेकयति का ? न अधिसत्ता इंजकुलेपपद्यन्ते । चण्डालकुलेषु वा । वेणुकारकुने आ रथकारले वा पुष्कसकुले वा । अत्र तति कुलद्वयं वोपपद्यते । श्रावणकुल क्षत्रियकुले च । तत्र यदा ब्राह्मणमुकको ५ लोको भवति तदा ब्रामणकुले उपपद्यते । यदा बलिचगुरुको जोको भवति तदा क्षत्रियकुले उपपद्यते । एतर्हि भिचवः चत्रियगुरुको लोकः । तबोधिसत्वाः अत्रियकुले उपपद्यते । समर्थ व संप्रतीत्व बोधिसत्वतुलितचरभवनस्सुश्चत्वारि महाविी जितानि विलोकयति स्म । ११ एवं चावलोक्य तुष्णीमभूत् । इति हि मित्रवस्त देवपुत्रा बधिमन्यस्वन्यो ऽन्यं परिपृच्छन्ति स्म । कतमग्निकुलरने कियद्वैपाय जनन्य बोधिसत्वः अतिष्ठतेति । तत्र केचिदाहुः। इदं वैदेहीकुलं संगधेषु जनपदेषु च्छदं च स्फीतं च चेमं सुभिरं चेदं प्रतिरूपमस्त्र बधिसत्वस्य गर्भस्वनम्। । अपरे त्वाहुः । न तमतिरूपं । १५ तात्कफात् । तथा हि । तन्न मातृशुद्धं पितृध्दं असुतं चञ्चलमनवस्वितं (परितपुटाभिश्चन्दितं । विपुलपुत्राभिषिक्तं सत्कुलप्रदेशपचारं तीथमसरस्तडागाकीर्णं अर्घटमिव भवन्तवासं । तेन न तत्तपतिरूपं । अपरे त्वाहः। इदं पुनः शलकुजे महाबाहुर्न च सहप रिवारः च महाधनं च । तत्प्रतिपमस्य वधसमय गर्भप्रतिसं २० च्यानयति ॥ अपरे ऽप्यहः । तणप्रतिरूपं तत्कर्षः । तथा हि। कैशल्लकु मातङ्गच्युत्युपपन्नं न मातृपितृगुवं हीनाधिमुक्तिकं न च कुलोदित न चापरिमितधनरत्ननिधिसमुत्थितं न तत्प्रतिप। । तेन